ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 386.

Bhesajjañca. Parissayavinodananti utuparissayādiparissayaharaṇaṃ vihārādiāvasathaṃ.
Sugatanti sammāpaṭipannaṃ kalyāṇaputhujjanena saddhiṃ aṭṭhavidhaṃ ariyapuggalaṃ.
Sāvako hi idha sugatoti adhippeto. Gharamesinoti gharaṃ esino, gehe ṭhatvā
gharāvāsaṃ vasantā bhogūpakaraṇāni ceva gahaṭṭhasīlādīni ca esanasīlāti attho.
Saddahāno arahatanti arahantānaṃ ariyānaṃ vacanaṃ, tesaṃ vā sammāpaṭipattiṃ
saddahantā. "addhā ime sammāpaṭipannā, yathā ime kathenti, tathā
paṭipajjantānaṃ sā paṭipatti saggamokkhasampattiyā saṃvattatī"ti abhisaddahantāti
attho. "saddahantā"tipi pāṭho. Ariyapaññāyāti suvisuddhapaññāya. Jhāyinoti
ārammaṇalakkhaṇūpanijjhānavasena duvidhenapi jhānena jhāyino.
      Idha dhammaṃ caritvānāti imasmiṃ attabhāve, imasmiṃ vā sāsane
lokiyalokuttarasukhassa maggabhūtaṃ sīlādidhammaṃ paṭipajjitvā yāva parinibbānaṃ na
pāpuṇanti, tāvadeva sugatigāmino. Nandinoti pītisomanassayogena nandanasīlā. Keci pana
"dhammaṃ caritvāna magganti sotāpattimaggaṃ pāpuṇitvā"ti vadanti. Devalokasminti
chabbidhepi kāmāvacaradevaloke. Modanti kāmakāminoti yathicchitavatthunipphattito
kāmakāmino kāmavanto hutvā pamodantīti.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                          -------------
                          9. Kuhasuttavaṇṇanā
      [108] Navame kuhāti sāmantajappanādinā kuhanavatthunā kuhakā,
asantaguṇasambhāvanatthāya kohaññaṃ katvā paresaṃ vimhāpakāti attho. Thaddhāti
kodhena ca mānena ca thaddhamānasā. "kodhano hoti upāyāsabahulo, appampi
vutto samāno abhisajjati kuppati byāpajjhati patitthīyatī"ti 1- evaṃ vuttena
@Footnote: 1 aṅ.tika. 20/25/118, abhi.pu. 36/101/138



The Pali Atthakatha in Roman Character Volume 27 Page 386. http://84000.org/tipitaka/read/attha_page.php?book=27&page=386&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=8557&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=8557&pagebreak=1#p386


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]