ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 384.

      Apica yo mātāpitaro tīsu vatthūsu abhippasanne katvā sīlesu vā
patiṭṭhāpetvā pabbajjāya vā niyojetvā upaṭṭhahati, ayaṃ mātāpituupaṭṭhākānaṃ
aggoti veditabbo. Sā panāyaṃ pāricariyā puttassa ubhayalokahitasukhāvahāti
dassento "idheva naṃ pasaṃsanti, pecca sagge pamodatī"ti āha. Tattha
idhāti imasamiṃ loke. Mātāpituupaṭṭhākaṃ hi puggalaṃ paṇḍitamanussā tattha
pāricariyāya pasaṃsanti vaṇṇenti thomenti, tassa ca diṭṭhānugatiṃ āpajjantā
sayampi attano mātāpitūsu tathā paṭipajjitvā mahantaṃ puññaṃ pasavanti.
Peccāti paralokaṃ gantvā sagge ṭhito mātāpituupaṭṭhāko dibbasampattīhi modati
pamodati abhinandatīti.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                         --------------
                        8. Bahukārasuttavaṇṇanā
      [107] Aṭṭhame brāhmaṇagahapatikāti brāhmaṇā ceva gahapatikā ca.
Ṭhapetvā brāhmaṇe ye keci agāraṃ ajjhāvasantā idha gahapatikāti veditabbā.
Yeti aniyamato niddiṭṭhaparāmasanaṃ. Teti 1- upayogabahuvacanaṃ. Ayañhettha
saṅkhepattho:- bhikkhave tumhākaṃ bahūpakārā brāhmaṇaggahapatikā, ye brāhmaṇā
ceva sesaagārikā ca "tumhe eva amhākaṃ puññakkhettaṃ, yattha mayaṃ uddhaggikaṃ
dakkhiṇaṃ patiṭṭhāpema sovaggikaṃ sukhavipākaṃ saggasaṃvattanikan"ti civarādīhi paccayehi
patiupaṭṭhitāti.
      Evaṃ "āmisadānena āmisasaṃvibhāgena āmisānuggahena gahaṭṭhā bhikkhūnaṃ
upakāravanto"ti dassetvā idāni dhammadānena dhammasaṃvibhāgena dhammānuggahena
@Footnote: 1 cha.Ma. voti



The Pali Atthakatha in Roman Character Volume 27 Page 384. http://84000.org/tipitaka/read/attha_page.php?book=27&page=384&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=8513&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=8513&pagebreak=1#p384


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]