ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 378.

                       6. Taṇhuppādasuttavaṇṇanā
      [105] Chaṭṭhe taṇhuppādāti ettha uppajjati etesūti uppādā. Kā
uppajjati? taṇhā. Taṇhāya uppādā taṇhuppādā, taṇhāvatthūni taṇhākāraṇānīti
attho. Yatthāti yesu nimittabhūtesu. Uppajjamānāti uppajjanasīlā. Cīvarahetūti
"kattha manāpaṃ cīvaraṃ labhissāmī"ti 1- cīvarakāraṇā uppajjati. Sesapadesupi eseva
nayo. Iti bhavābhavahetūti ettha pana itīti nidassanatthe nipāto. Yathā cīvaradihetu,
evaṃ bhavābhavahetupīti attho. Bhavābhavāti cettha paṇītappaṇītāni sappinavanītādīni
adhippetāni bhavati ārogyaṃ etenāti katvā. "sampattibhavesu paṇītappaṇītataro
bhavābhavo"tipi vadanti. Bhavoti vā sampatti, abhavoti vipatti. Bhavoti vuḍḍhi,
abhavoti hāni. Tannimittañca taṇhā uppajjatīti vuttaṃ "bhavābhavahetu vā"ti.
      Gāthā heṭṭhā vuttatthā eva. Apica taṇhādutiyoti taṇhāsahāyo. Ayaṃ
hi satto anamatagge saṃsāravaṭṭe saṃsaranto na ekakova saṃsarati, taṇhaṃ pana
dutiyikaṃ sahāyikaṃ labhitvāva saṃsarati. Tathā hi taṃ papātapātaṃ acintetvā
madhuggaṇhaṇakaluddhakaṃ viya anekādīnavākulesupi bhavesu ānisaṃsameva dassentī
anatthajāle sā paribbhamāpeti. Etamādīnavaṃ ñatvāti etaṃ atītānāgatapaccuppannesu
khandhesu itthabhāvaññathābhāvasaññitaṃ ādīnavaṃ jānitvā. Taṇhaṃ dukkhassa sambhavanti
"taṇhā cāyaṃ vaṭṭadukkhassa sambhavo pabhavo kāraṇan"ti jānitvā. Ettāvatā
ca ekassa bhikkhuno vipassanaṃ vaḍḍhetvā arahattuppatti dassitā. Idāni taṃ
khīṇāsavaṃ thomento "vītataṇho"tiādimāha. Yampanettha avuttaṃ, taṃ heṭṭhā
vuttanayameva.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 mano.pū. 2/9/287



The Pali Atthakatha in Roman Character Volume 27 Page 378. http://84000.org/tipitaka/read/attha_page.php?book=27&page=378&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=8375&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=8375&pagebreak=1#p378


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]