ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 360.

      Tatiyavāre vijjāti arahattamaggañāṇavijjā. Avijjāti catusaccappaṭicchādikā
avijjā. Sesaṃ heṭṭhā vuttanayattā suviññeyyameva. Evaṃ khotiādi nigamanaṃ.
      Gāthāsu ayaṃ saṅkhepattho:- yo yathāvuttaṃ pubbenivāsaṃ aveti avagacchati,
vuttanayena pākaṭaṃ katvā jānāti. "yovedī"tipi pāṭho, yo avedi viditaṃ katvā
ṭhitoti attho. Chabbīsatidevalokasaṅkhātaṃ saggaṃ catubbidhaṃ apāyañca vuttanayeneva
dibbacakkhunā passati. Athoti tato paraṃ jātikkhayasaṅkhātaṃ arahattaṃ nibbānameva
vā patto adhigato, tato eva abhiññā abhivisiṭṭhāya maggapaññāya jānitabbaṃ
catusaccadhammaṃ jānitvā kiccavosānena vosito niṭṭhānappatto
moneyyadhammasamannāgamena muni khīṇāsavo yasmā etāhi yathāvuttāhi tīhi vijjāhi
samannāgatattā tato tatiyavijjāya sabbathā bāhitapāpattā ca tevijjo
brāhmaṇo nāma hoti, tasmā tameva ahaṃ tevijjaṃ brāhmaṇaṃ vadāmi, aññaṃ
pana lapitalāpanaṃ yajuādimantapadānaṃ ajjhāpanaparaṃ tevijjaṃ brāhmaṇaṃ na vadāmi,
tevijjoti taṃ na kathemīti.
      Iti imasmiṃ vagge dutiyasutte vaṭṭaṃ kathitaṃ, pañcamaaṭṭhamadasamasuttesu
vivaṭṭaṃ kathitaṃ, itaresu vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ.
                        Dasamasuttavaṇnā niṭṭhitā.
                       Pañcamavaggavaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā khuddakanikāyaṭṭhakathāya
                            itivuttakassa
                       tikanipātavaṇṇanā niṭṭhitā.
                          -------------



The Pali Atthakatha in Roman Character Volume 27 Page 360. http://84000.org/tipitaka/read/attha_page.php?book=27&page=360&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=7977&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=7977&pagebreak=1#p360


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]