ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 351.

Āsavakkhayādhigamena attano vaṭṭadukkhahetuno samudayapakkhiyassa kilesaggaṇassa
idheva imasmiṃyeva attabhāve khayaṃ anuppādaṃ pajānāti, vaṭṭadukkhasseva vā
idheva carimakacittanirodhena khayaṃ khīṇabhāvaṃ pajānāti. Tehi dhammehi sampannanti
tehi yathāvuttasīlādidhammehi samannāgataṃ. Asitanti taṇhādiṭṭhinissayānaṃ pahīnattā
asitaṃ, katthaci anissitaṃ. Sabbalokassāti sabbasmiṃ sattaloke. Sesaṃ vuttanayameva.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                         --------------
                         9. Dānasuttavaṇṇanā
      [98] Navame dānanti dātabbaṃ, savatthukā vā cetanā dānaṃ,
sampattipariccāgassetaṃ adhivacanaṃ. Āmisadānanti cattāro paccayā deyyabhāvavasena
āmisadānaṃ nāma. Te hi taṇhādīhi āmasitabbato āmisanti vuccanti.
Tesaṃ vā pariccāgacetanā āmisadānaṃ. Dhammadānanti idhekacco "ime dhammā
kusalā, ime dhammā akusalā. Ime dhammā sāvajjā, ime dhammā anavajjā.
Ime viññugarahitā, ime viññuppasatthā. Ime samattā samādinnā ahitāya
dukkhāya saṃvattati, ime hitāya sukhāya saṃvattantī"ti kusalākusalakammapathe
vibhajanto kammakammavipāke idhalokaparaloke paccakkhato dassento viya pākaṭaṃ
karonto akusalehi dhammehi nivattāpento kusalesu dhammesu patiṭṭhāpento
dhammaṃ deseti, idaṃ dhammadānaṃ. Yo pana "ime dhammā abhiññeyyā, ime
pariññeyyā, ime pahātabbā, ime sacchikātabbā, ime bhāvetabbā"ti saccāni
vibhāvento amatādhigamāya paṭipattidhammaṃ deseti, idaṃ sikhāppattaṃ dhammadānaṃ nāma.
Etadagganti etaṃ aggaṃ. Yadidanti yaṃ idaṃ dhammadānaṃ vuttaṃ, etaṃ imesu dvīsu
dānesu aggaṃ seṭṭhaṃ uttamaṃ. Vivaṭṭagāmidhammadānañhi nissāya sabbānatthato 1-
@Footnote: 1 Ma. sabbavaṭṭato



The Pali Atthakatha in Roman Character Volume 27 Page 351. http://84000.org/tipitaka/read/attha_page.php?book=27&page=351&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=7774&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=7774&pagebreak=1#p351


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]