ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 344.

Āyatiṃ punabbhavo ca etesanti khīṇamānapunabbhavā. Mānaggahaṇena cettha
tadekaṭṭhatāya lakkhaṇavasena vā sabbo catutthamaggavajjho kileso gahitoti.
Khīṇamānatāya ca saupādisesā nibbānadhātu vuttā hoti, khīṇapunabbhavatāya
anupādisesā. Sesaṃ suviññeyyameva.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                        -----------------
                       8. Kalyāṇasīlasuttavaṇṇanā
      [97] Aṭṭhame kalyāṇasīloti sundarasīlo pasatthasīlo 1- paripuṇṇasīlo.
Tattha sīlapāripūrī dvīhi kāraṇehi hoti sammadeva sīlavipattiyā ādīnavadassanena,
sīlasampattiyā ca ānisaṃsadassanena. Idha pana sabbaparibandhavippamuttassa
sabbākāraparipuṇṇassa maggasīlassa ca phalasīlassa ca vasena kalyāṇatā
veditabbā. Kalyāṇadhammoti sabbe bodhipakkhiyadhammā adhippetā, tasmā
kalyāṇā satipaṭṭhānādibodhipakkhiyadhammā etassāti kalyāṇadhammo.
Kalyāṇapaññoti ca maggaphalapaññāvaseneva kalyāṇapañño. Lokuttarā eva hi
sīlādidhammā ekantakalyāṇā nāma akuppasabhāvattā. Keci pana
"catupārisuddhisīlavasena kalyāṇasīlo, vipassanāmaggadhammavasena kalyāṇadhammo,
maggaphalapaññāvasena kalyāṇapañño"ti vadanti. Asekkhā eva te sīladhammapaññāti eke.
Apare pana bhaṇanti:- sotāpannasakadāgāmīnaṃ maggaphalasīlaṃ kalyāṇasīlaṃ nāma,
tasmā "kalyāṇasīlo"ti iminā sotāpanno sakadāgāmī ca gahitā honti.
Te hi sīlesu paripūrakārino nāma. Anāgāmimaggaphaladhammā aggamaggadhammā
ca kalyāṇadhammā nāma. Tattha hi bodhipakkhiyadhammā bhāvanāpāripūriṃ gacchanti.
@Footnote: 1 Sī.,ka. sampannasīlo



The Pali Atthakatha in Roman Character Volume 27 Page 344. http://84000.org/tipitaka/read/attha_page.php?book=27&page=344&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=7614&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=7614&pagebreak=1#p344


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]