ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 341.

Viya. Paranimmitavasavattinoti parehi nimmite kāme vasaṃ vattentīti
paranimmitavasavattino. Tesaṃ hi manaṃ ñatvā pare yathārucitaṃ kāmabhogaṃ nimminanti, te
tattha vasaṃ vattenti. Kathaṃ te parassa manaṃ jānantīti? pakatisevanāvasena. 1- Yathā hi
kusalo sūdo rañño bhuñjantassa yaṃ yaṃ ruccati, taṃ taṃ jānāti, evaṃ pakatiyā
abhirucitārammaṇaṃ ñatvā tādiseyeva nimminanti, te tattha vasaṃ vattenti,
methunasevanādivasena kāme paribhuñjanti. Keci pana "hasitamattena olokitamattena
āliṅgitamattena hatthaggahaṇamattena ca tesaṃ kāmakiccaṃ ijjhatī"ti vadanti, taṃ
aṭṭhakathāyaṃ "etaṃ pana natthī"ti paṭikkhittaṃ. Na hi kāyena aphusantassa
phoṭṭhabbakāmakiccaṃ sādheti. Channampi kāmāvacaradevānaṃ kāmā pākatikā eva.
Vuttañhetaṃ:-
           "../../bdpicture/cha ete kāmāvacarā     sabbakāmasamiddhino
            sabbesaṃ ekasaṅkhātaṃ      āyu bhavati kittakan"ti. 2-
      Gāthāsu ye caññeti ye yathāvuttadevehi aññe ca kāmabhogino manussā
ceva ekacce apāyūpagā ca, sabbe te. Itthabhāvaññathābhāvanti imaṃ
yathāpaṭiladdhattabhāvañceva. Upapattibhavantarasaṅkhātaṃ ito aññathābhāvañcāti
dvippabhedaṃ saṃsāraṃ nātivattare na atikkamanti. Sabbe pariccaje kāmeti
dibbādibhede sabbepi kāme vatthukāme ca kilesakāme ca pariccajeyya.
Kilesakāme anāgāmimaggena pajahantoyeva hi vatthukāme pariccajati nāma.
Piyarūpasātarūpagadhitanti piyarūpesu rūpādīsu sukhavedanassādena gadhitaṃ giddhaṃ.
Chetvā sotaṃ duraccayanti aññehi duraccayaṃ duratikkamaṃ taṇhāsotaṃ arahattamaggena
samucchinditvā. Sesaṃ heṭṭhā vuttanayameva. 3-
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 Sī. patisevanāvasena   2 abhi.vi. 35/1023/516     3 cha.Ma. vuttanayamevāti



The Pali Atthakatha in Roman Character Volume 27 Page 341. http://84000.org/tipitaka/read/attha_page.php?book=27&page=341&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=7545&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=7545&pagebreak=1#p341


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]