ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 338.

Nibbedhagāminīti vuccati asesaṃ parinibbantīti arahattamaggena asesaṃ rāgaggiādiṃ
nibbāpetvā saupādisesāya nibbānadhātuyā ṭhitā paññāvepullappattiyā nipakā
pubbeva sammappadhānena sabbaso kosajjassa supahīnattā phalasamāpattisamāpajjanena
akilāsubhāvena ca rattindivamatanditā carimakacittanirodhena
anupādisesāya nibbānadhātuyā asesaṃ parinibbanti, tato ca asesaṃ nissesaṃ
vaṭṭadukkhaṃ accaguṃ atikkamiṃsu.
      Evaṃ ye rāgaggiādike nibbāpenti, tesaṃ anupādisesanibbānena
nibbutiṃ dassetvā idāni paṭividdhaguṇehi thomento osānagāthamāha. Tattha
ariyaddasāti ariyehi buddhādīhi passitabbaṃ, kilesehi vā ārakattā ariyaṃ
nibbānaṃ, ariyaṃ catusaccameva vā diṭṭhavantoti ariyaddasā. Vedassa maggañāṇassa,
tena vā vedena saṃsārassa pariyosānaṃ gatāti vedaguno. Sammadaññāyāti
sammadeva sabbaṃ ājānitabbaṃ kusalādiṃ khandhādiñca jānitvā. Sesaṃ vuttanayameva.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                         --------------
                        5. Upaparikkhasuttavaṇṇanā
      [94] Pañcame tathā tathāti tena tena pakārena. Upaparikkheyyāti
vīmaṃseyya parituleyya sammaseyya vā. Yathā yathāssa upaparikkhatoti yathā yathā
assa bhikkhuno upaparikkhantassa. Bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭanti
bahiddhā rūpādiārammaṇe uppajjanakavikkhepābhāvato avikkhittaṃ samāhitaṃ. Tato
eva avisaṭaṃ siyā. Idaṃ vuttaṃ hoti:- bhikkhave yena yena pakārena imassa
āraddhavipassakassa bhikkhuno upaparikkhato saṅkhāre sammasantassa pubbe
samāhitākārasallakkhaṇavasena samathanimittaṃ 1- gahetvā sakkaccaṃ nirantaraṃ sammasanañāṇaṃ
@Footnote: 1 Ma. pavattacittaṃ



The Pali Atthakatha in Roman Character Volume 27 Page 338. http://84000.org/tipitaka/read/attha_page.php?book=27&page=338&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=7478&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=7478&pagebreak=1#p338


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]