ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 336.

Arahattaphalasamādhinā vūpasammati, sabbakālaṃ upasantasabhāvova hoti. Anejoti so evaṃ
anejādisabhāvo arahā anejādisabhāvassa sammāsambuddhassa okāsato dūrepi
samāno dhammasabhāvato adūre santike evāti.
                       Tatiyasuttavaṇṇanā niṭṭhitā.
                          -------------
                         4. Aggisuttavaṇṇanā
      [93] Catutthe anudanahaṭṭhena aggi, rāgo eva aggi rāgaggi. Rāgo
hi uppajjamāno satte anudahati jhāpeti, tasmā "aggī"ti vuccati. Itaresupi
dvīsu eseva nayo. Tattha yathā aggi yadeva indhanaṃ nissāya uppajjati, taṃ
nidahati, mahāpariḷāho ca hoti, evamimepi rāgādayo yasmiṃ santāne sayaṃ
uppannā, taṃ nidahanti, mahāpariḷāhā ca honti dunnibbāpayā. Tesu
rāgapariḷāhena santattahadayānaṃ icchitālābhadukkhena maraṇappattānaṃ sattānaṃ
pamāṇaṃ natthi. Ayaṃ tāva rāgassa anudahanatā. Dosassa pana anudahanatāya
visesato manopadosikā devā, mohassa anudahanatāya khiḍḍāpadosikā devā
ca nidassanaṃ. Mohavasena hi tesaṃ satisammoso hoti, tasmā khiḍḍāvasena
āhāravelaṃ ativattentā kālaṃ karonti. Ayaṃ tāva rāgādīnaṃ diṭṭhadhammiko
anudahanabhāvo. Samparāyiko pana nirayādīsu nibbattāpanavasena ghorataro
duradhivāso ca ayañca attho ādittapariyāyena vibhāvetabbo.
      Gāthāsu kāmesu mucchiteti vatthukāmesu pātabyatāvasena mucchaṃ bālyaṃ
pamādaṃ micchācāraṃ āpanne. Byāpanneti byāpannacitte dahatīti sambandho.
Nare pāṇātipātinoti idaṃ dosaggissa. Ariyadhamme akovideti ye khandhāyatanādīsu
sabbena sabbaṃ uggahaparipucchāya manasikārarahitā ariyadhammassa akusalā, te



The Pali Atthakatha in Roman Character Volume 27 Page 336. http://84000.org/tipitaka/read/attha_page.php?book=27&page=336&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=7434&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=7434&pagebreak=1#p336


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]