ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 319.

           "catukkaṇṇo catudvāro     vibhatto bhāgaso mito
            ayopākārapariyanto      ayasā paṭikujjito.
            Tassa ayomayā bhūmi       jalitā tejasā yutā
            samantā yojanasataṃ        pharitvā tiṭṭhati sabbadā"ti. 1-
      Aduṭṭhassāti aduṭṭhacittassa. Dubbheti dusseyya. Tameva pāpaṃ phusatīti
tameva aduṭṭhadubbhiṃ pāpapuggalaṃ pāpaṃ nihīnaṃ pāpaphalaṃ phusati pāpuṇāti
abhibhavati. Bhesmāti vipulabhāvena gambhīrabhāvena ca bhiṃsāpento viya,
vipulagambhīroti attho. Vādenāti dosena. Vihiṃsatīti bādhati āsādeti.
Vādo tamhi na rūhatīti tasmiṃ tathāgate parena āropiyamāno doso na
rūhati na tiṭṭhati visakumbho viya samuddassa, na tassa vikāraṃ janetīti
attho.
      Evaṃ chahi gāthāhi pāpicchatādisamannāgatassa nirayūpagabhāvadassanena
dukkhato aparimuttataṃ dassetvā idāni tappaṭipakkhadhammasamannāgatassa dukkhakkhayaṃ
dassento "tādisaṃ mittan"ti osānagāthamāha. Tassattho:- yassa sammā
paṭipannassa maggānugo paṭipattimaggaṃ anugato sammā paṭipanno
appicchatādiguṇasamannāgamena sakalassa vaṭṭadukkhassa 2- khayaṃ pariyosānaṃ pāpuṇeyya,
tādisaṃ buddhaṃ vā buddhasāvakaṃ vā paṇḍito sappañño attano mittaṃ kubbetha
tena mettikaṃ kareyya, tañca seveyya tameva payirupāseyyāti.
      Iti imasmiṃ vagge chaṭṭhasattamasuttesu vivaṭṭaṃ kathitaṃ, itaresu
vaṭṭavivaṭṭaṃ kathitaṃ.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                       Catutthavaggavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Ma.u. 14/250/218, aṅ.tika. 20/36/136, khu.peta. 26/694-5/241,
@khu.jā. 28/92/40 (syā)       2 cha.Ma. sakalavaṭaṭadukkhasusa



The Pali Atthakatha in Roman Character Volume 27 Page 319. http://84000.org/tipitaka/read/attha_page.php?book=27&page=319&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=7045&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=7045&pagebreak=1#p319


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]