ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 316.

Tathā:-
             "duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinnacitto
         attatthampi yathābhūtaṃ na pajānāti, paratthampi yathābhūtaṃ na pajānāti,
         ubhayatthampi yathābhūtaṃ na pajānātī"ti 1-
ādisuttapadānusārena anatthajananatā atthahānihetutā ca veditabbā.
      Tathā mohassa "yadapi muḷho abhisaṅkharoti kāyena vācāya manasā"tiādinā, 1-
"muḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto
attabyābādhāyapi cetetī"tiādinā, 2- "attatthampi yathābhūtaṃ na pajānātī"tiādinā 2-
ca āgatasuttapadānusārena veditabbā.
      Tālapakkaṃva bandhanāti tālaphalaṃ viya usumuppādena vaṇṭato, tatiyamaggañāṇuppādena
tassa cittato doso pahīyati, pariccajīyatīti attho. Mohaṃ vihanti
so sabbanti so ariyapuggalo sabbaṃ anavasesaṃ mohaṃ catutthamaggena vihanti
vidhamati samucchindati. Ādicco vudayaṃ tamanti ādicco viya udayaṃ uggacchanto
tamaṃ andhakāraṃ.
                        Navamasuttavaṇṇanā niṭṭhitā.
                         ---------------
                       10. Devadattasuttavaṇṇanā
      [89] Dasame tīhi bhikkhave asaddhammehi abhibhūtoti kā uppatti?
devadatte hi avīcimahānirayaṃ paviṭṭhe devadattapakkhiyā aññatitthiyā ca
"samaṇena gotamena abhisapito devadatto paṭhaviṃ paviṭṭho"ti abbhācikkhiṃsu.
Taṃ sutvā sāsane anabhippasannā manussā "siyā nu kho etadevaṃ, yathā
ime bhaṇantī"ti āsaṅkaṃ uppādesuṃ. Taṃ pavattiṃ bhikkhū bhagavato ārocesuṃ.
@Footnote: 1 aṅ.tika. 20/55/153    2 aṅ.tika. 20/54-5/152-3



The Pali Atthakatha in Roman Character Volume 27 Page 316. http://84000.org/tipitaka/read/attha_page.php?book=27&page=316&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=6975&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=6975&pagebreak=1#p316


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]