ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 305.

      Yā avijjā, sā pahīyatīti yā saccasabhāvapaṭicchādinī sabbānatthakārī
sakalassa vaṭṭadukkhassa mūlabhūtā avijjā, sā aniccānupassīnaṃ viharataṃ samucchijjati.
Idaṃ kira bhagavatā aniccākārato vuṭṭhitassa sukhavipassakakhīṇāsavassa vasena vuttaṃ.
Tassāyaṃ saṅkhepattho:- tebhūmakesu sabbasaṅkhāresu aniccādito sammasanaṃ paṭṭhapetvā
vipassantānaṃ yadā aniccanti pavattamānā vuṭṭhānagāminī vipassanā maggena
ghaṭīyati, anukkamena arahattamaggo uppajjati, tesaṃ aniccānupassīnaṃ viharataṃ
avijjā anavasesato pahīyati, arahattamaggavijjā uppajjatīti. Aniccānupassīnaṃ
viharatanti idaṃ aniccalakkhaṇassa nesaṃ pākaṭabhāvato itarassa lakkhaṇadvayassa
gahaṇe upāyabhāvato vā vuttaṃ, na pana ekasseva lakkhaṇassa anupassitabbato
vuttañhetaṃ "yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā"ti. 1- Aparampi vuttaṃ
"aniccasaññino hi meghiya anattasaññā saṇṭhāti, anattasaññī asmimānasamugghātaṃ
pāpuṇātī"ti. 2-
      Gāthāsu ānāpāne paṭissatoti ānāpānanimittasmiṃ paṭi paṭi sato,
upaṭṭhitassatīti attho. Passanti āsavakkhayañāṇacakkhunā saṅkhārūpasamaṃ nibbānaṃ
passanto. Ātāpī sabbadāti antarā vosānaṃ anāpajjitvā asubhānupassanādīsu
satataṃ ātāpī yuttappayutto, tato eva yatoti vāyamamāno, niyato vā
sammattaniyāmena tattha sabbasaṅkhārasamathe nibbāne arahattaphalavimuttiyā vimuccati.
Sesaṃ vuttanayameva.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 saṃ.kha. 17/15/19         2 aṅ.navaka. 23/207/371, khu.u. 25/31/143



The Pali Atthakatha in Roman Character Volume 27 Page 305. http://84000.org/tipitaka/read/attha_page.php?book=27&page=305&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=6733&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=6733&pagebreak=1#p305


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]