ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 303.

Desitaṃ ariyamaggaṃ tassa desanānusārena anugacchanti paṭipajjanti. Idhevāti
imasmiṃyeva attabhāve. Sesaṃ uttānameva.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                         ---------------
                       6. Asubhānupassīsuttavaṇṇanā
      [85] Chaṭṭhe asubhānupassīti asubhaṃ anupassantā dvattiṃsākāravasena
ceva uddhumātakādīsu gahitanimittassa upasaṃharaṇavasena ca kāyasmiṃ asubhaṃ asubhākāraṃ
anupassakā hutvā viharatha. Ānāpānassatīti ānāpāne sati, taṃ ārabbha
pavattā sati, assāsapassāsapariggāhikā satīti attho. Vuttañhetaṃ "ānanti
assāso, no passāso. Pānanti passāso, no assāso"tiādi. 1-
      Voti tumhākaṃ. Ajjhattanti idha gocarajjhattaṃ adhippetaṃ. Parimukhanti
abhimukhaṃ. Sūpaṭṭhitāti suṭṭhu upaṭṭhitā. Idaṃ vuttaṃ hoti:- ānāpānassati ca
tumhākaṃ kammaṭṭhānābhimukhaṃ suṭṭhu upaṭṭhitā hotūti. Atha vā parimukhanti
pariggahitaniyyānaṃ. Vuttañhetaṃ paṭisambhidāyaṃ "parīti pariggahaṭṭho, mukhanti
niyyānaṭṭho, satīti upaṭṭhānaṭṭho, tena vuccati parimukhaṃ satin"ti. 2- Iminā
catusatipaṭṭhānasoḷasappabhedā ānāpānassatikammaṭṭhānabhāvanā dassitāti daṭṭhabbā.
      Evaṃ saṅkhepeneva rāgacaritavitakkacaritānaṃ sappānaṃ paṭikūlamanasikāra-
kāyānupassanāvasena samathakammaṭṭhānaṃ vipassanākammaṭṭhānañca upadisitvā 3- idāni
suddhavipassanākammaṭṭhānameva desento "sabbasaṅkhāresu aniccānupassī viharathā"ti
āha. Tattha aniccaṃ aniccalakkhaṇaṃ aniccānupassanā aniccānupassīti idaṃ catukkaṃ
veditabbaṃ. Hutvā abhāvato udayabbayayogato tāvakālikato niccapaṭikkhepato ca
@Footnote: 1 khu.paṭi. 31/160/183   2 khu.paṭi. 31/164/188     3 Sī. udditvā



The Pali Atthakatha in Roman Character Volume 27 Page 303. http://84000.org/tipitaka/read/attha_page.php?book=27&page=303&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=6688&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=6688&pagebreak=1#p303


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]