ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 296.

Pāpakāni kammasamādānāni upadhisampattipaṭibāhitāni na vipaccantī"ti 1-
kāmaguṇāpi. Yathāha "upadhīhi narassa socanā"ti. 2- Tatrāyaṃ vacanattho:-
upadhīyati ettha sukhadukkhanti upadhi, attabhāvo kāmaguṇā ca. Upadhikaraṇaṃ sīlaṃ
etassa, upadhiṃ vā arahatīti opadhikaṃ, puññaṃ, taṃ bahuṃ uḷāraṃ katvā. Kathaṃ?
dānena. Dānaṃ hi itarehi sukaranti evaṃ vuttaṃ. Dānenāti vā padena
abhayadānampi vuttaṃ, na āmisadānamevāti sīlassāpi saṅgaho daṭṭhabbo.
      Yasmā pana te devā asurakāyahāniṃ ekanteneva devakāyapāripūriñca
icchanti, tasmā tassa upāyaṃ dassento "aññepi macce saddhamme, brahmacariye
nivesayā"ti dhammadāne niyojenti.
      Yadā vidūti yasmiṃ kāle devā devaṃ cavantaṃ vidū vijāneyyuṃ, tadā
imāya yathāvuttāya anukampāya dukkhāpanayanakamyatāya "deva ime devakāye
punappunaṃ uppajjanavasena ehi āgacchāhī"ti ca anumodentīti.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                         ---------------
                        5. Bahujanahitasuttavaṇṇanā
      [84] Pañcame loketi ettha tayo lokā sattaloko saṅkhāraloko
okāsalokoti. Tesu indriyabaddhānaṃ rūpadhammānaṃ arūpadhammānañca rūpārūpadhammānañca
santānavasena vattamānānaṃ samūho sattaloko, paṭhavīpabbatādibhedo
okāsaloko, ubhayepi khandhā saṅkhāraloko. Tesu sattaloko idhādhippeto.
Tasmā loketi sattaloke. Tatthāpi na devaloke na brahmaloke, manussaloke.
Manussalokepi na aññasmiṃ cakkavāḷe, imasmiṃyeva cakkavāḷe. Tatrāpi na
@Footnote: 1 abhi.vi. 35/810/412-3                 2 saṃ.sa. 15/12/8



The Pali Atthakatha in Roman Character Volume 27 Page 296. http://84000.org/tipitaka/read/attha_page.php?book=27&page=296&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=6530&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=6530&pagebreak=1#p296


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]