ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 289.

Sīsabhūtaṃ arahattaphalasamāpattiissariyaṭṭhānaṃ abhibhavanto āvasati, samāpajjati icceva
attho. Ime ca devasaddā diṭṭhasaccesu devesu pavattanti, visesato
suddhāvāsadevesūti veditabbaṃ.
      Gāthāsu mahantanti sīlādiguṇamahattena mahantaṃ. Vītasāradanti sārajjakarānaṃ
kilesānaṃ abhāvena vigatasārajjaṃ apagatamaṅkubhāvaṃ. Purisājaññāti assādīsu
assājānīyādayo viya purisesu ājānīyabhūta uttamapurisa. Dujjayamajjhabhūti
pacurajanehi jetuṃ asakkuṇeyyaṃ kilesavāhiniṃ abhibhavi ajjhotthari. "ajjayī"tipi
paṭhanti, ajinīti attho. Jetvāna maccuno 1- senaṃ, vimokkhena anāvaranti
lokattayābhibyāpanato diyaḍḍhasahassādivibhāgato ca vipulattā aññehi āvarituṃ
paṭisedhetuṃ asakkuṇeyyattā ca anāvaraṃ maccuno mārassa senaṃ vimokkhena
ariyamaggena jetvā yo tvaṃ dujjayaṃ ajayi, tassa namo te purisājaññāti
sambandho.
      Itīti vuttappakārena. Hiiti nipātamattaṃ. Etaṃ pattamānasaṃ adhigatārahattaṃ
khīṇāsavaṃ devatā namassantīti vuttamevatthaṃ nigamanavasena dasseti. Atha vā itīti
iminā kāraṇena. Kiṃ pana etaṃ kāraṇaṃ? namucisenāvijayena pattamānasattaṃ.
Iminā kāraṇena taṃ devatā namassantīti attho. Idāni taṃ kāraṇaṃ phalato
dassetuṃ "tañhi tassa na passanti, yena maccuvasaṃ vaje"ti vuttaṃ. Tassattho:-
yasmā tassa purisājaññassa paṇidhāya gavesantāpi devā aṇumattampi taṃ kāraṇaṃ
na passanti, yena so maccuno maraṇassa vasaṃ vaje upagaccheyya, tasmā taṃ
visuddhidevā namassantīti.
                       Tatiyasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Ma. manobhuno



The Pali Atthakatha in Roman Character Volume 27 Page 289. http://84000.org/tipitaka/read/attha_page.php?book=27&page=289&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=6370&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=6370&pagebreak=1#p289


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]