ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 278.

Hi vibhajitvā visesavasena ādīnavānupassanā nibbidānupassanāti ca vuccati.
Jātimaraṇamaccagāti evaṃ sammasanto vipassanāñānaṃ maggena ghaṭetvā maggaparamparāya
arahattaṃ patto jātimaraṇaṃ atīto nāma hoti. Kathaṃ? sampatvā paramaṃ santinti
paramaṃ uttamaṃ anuttaraṃ santiṃ sabbasaṅkhārūpasamaṃ nibbānaṃ adhigantvā. Evaṃbhūto
ca kālaṃ kaṅkhati bhāvitattoti catunnaṃ ariyamaggānaṃ vasena bhāvanābhisamayanipphattiyā
bhāvitakāyasīlacittapaññattā bhāvitatto maraṇaṃ jīvitañca anabhinandanto kevalaṃ
attano khandhaparinibbānakālaṃ kaṅkhati udikkhati, na tassa katthaci patthanā
hotīti. Tenāha:-
            "nābhinandāmi maraṇaṃ      nābhinandāmi jīvitaṃ
             kālañca paṭikaṅkhāmi     nibbisaṃ bhatako yathā"ti. 1-
                    Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                      --------------
                  9. Dhātusosaṃsandanasuttavaṇṇanā
      [78] Navame dhātusoti dhātuto. Dhātūti ca ajjhāsayadhātu ajjhāsayasabhāvo
adhippeto, yo adhimuttītipi vuccati. Saṃsandantīti tāya dhātusabhāgāya yathādhātu
yathāajjhāsayaṃ allīyanti ekato honti. Samentīti tāya eva samānajjhāsayatāya
ekacittā hutvā samāgacchanti aññamaññaṃ bhajanti upasaṅkamanti, attano
rucibhāvakhantidiṭṭhiyo vā tattha tattha same karontā pavattanti. Hīnādhimuttikāti
hīne kāmaguṇādike adhimutti etesanti hīnādhimuttikā, hīnajjhāsayā. Kalyāṇā-
dhimuttikāti kalyāṇe nekkhammādike adhimutti etesanti kalyāṇādhimuttikā,
@Footnote: 1 khu.thera. 26/606/356



The Pali Atthakatha in Roman Character Volume 27 Page 278. http://84000.org/tipitaka/read/attha_page.php?book=27&page=278&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=6121&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=6121&pagebreak=1#p278


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]