ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 273.

"subhikkhavassī"tipi paṭhanti. Yathā loko subhikkho hoti, evaṃ sabbatthābhivassita-
mahāmegho subhikkhavassī nāma hoti. Evamayampi mahādānehi sabbatthābhivassī
subhikkhavassīti. Āmodamāno pakiretīti tuṭṭhahaṭṭhamānaso sahatthena dānaṃ
dento paṭiggāhakakhette deyyadhammaṃ pakirento viya hoti, vācāyapi "detha
dethā"ti bhāsati.
      Idāni naṃ subhikkhavassitabhāvaṃ dassetuṃ "yathāpi megho"tiādi vuttaṃ.
Tatrāyaṃ saṅkhepattho:- yathā mahāmegho paṭhamaṃ mandanigghosena thanayitvā puna
sakalanadīkandarāni ekaninnādaṃ karonto gajjayitvā pavassati, sabbatthakameva
vārinā udakena thalaṃ ninnañca abhisandanto pūreti ekoghaṃ karoti, evameva
idha imasmiṃ sattaloke ekacco uḷārapuggalo sabbasamatāya so mahāmegho
viya vassitabbattā tādiso yathā dhanaṃ uṭṭhānādhigataṃ attano
uṭṭhānavīriyābhinibbattaṃ hoti, evaṃ analaso hutvā tañca dhammena ñāyena saṃharitvā
tannibbattena annena pānena aññena ca deyyadhammena patte sampatte
vaṇibbake sammā sammadeva desakālānurūpañceva icchānurūpañca tappeti
sampavāretīti.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                          -------------
                       7. Sukhapatthanāsuttavaṇṇanā
      [76] Sattame sukhānīti sukhanimittāni. Patthayamānoti icchamāno
ākaṅkhamāno. Sīlanti gahaṭṭhasīlaṃ pabbajitasīlañca. Gahaṭṭho ce, gahaṭṭhasīlaṃ,
pabbajito ce, catupārisuddhisīlanti adhippāyo. Rakkheyyāti samādiyitvā



The Pali Atthakatha in Roman Character Volume 27 Page 273. http://84000.org/tipitaka/read/attha_page.php?book=27&page=273&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=6007&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=6007&pagebreak=1#p273


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]