ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 270.

      Ete kho puttā lokasminti ete atijātādayo tayo puttā eva
imasmiṃ sattaloke puttā nāma, na ito vinimuttā atthi, imesu pana
ye bhavanti upāsakā ye saraṇagamanasampattiyā upāsakā bhavanti kammassakatañāṇena
kammassa kovidā, te ca paṇḍitā paññavanto, pañcasīladasasīlena
sampannā paripuṇṇā, yācakānaṃ vacanaṃ jānanti tesaṃ mukhākāradassaneneva
adhippāyapūraṇatoti vadaññū. Tesaṃ vā "dehī"ti vacanaṃ sutvā "ime pubbe
dānaṃ adatvā evaṃbhūtā, mayā pana evaṃ na bhavitabban"ti tesaṃ pariccāgena
tadatthaṃ jānantīti vadaññū. Paṇḍitānaṃ vā kammassakatādidīpakaṃ vacanaṃ jānantīti
vadaññū. "padaññū"ti ca paṭhanti, padāniyā pariccāgasīlāti attho. Tato eva
vigatamaccheramalatāya vītamacchaRā. Abbhaghanāti abbhasaṅkhātā ghanā, ghanameghapaṭalā
vā mutto cando viya upāsakādiparisāsu khattiyādiparisāsu ca virocare virocanti,
sobhantīti antho.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                         --------------
                        6. Avaṭṭhikasuttavaṇṇanā
      [75] Chaṭṭhe avuṭṭhikasamoti avuṭṭhikameghasamo. Ekacco hi megho
satapaṭalasahassapaṭalo hutvā uṭṭhahitvā thananto gajjanto vijjotento ekaṃ
udakabindumpi apātetvā vigacchanti, tathūpamo ekacco puggaloti dassento
āha "avuṭṭhikasamo"ti. Padesavassīti ekadesavassimeghasamo. Padesavassī viyāti
hi padesavasSī. Ekacco ekasmiṃyeva ṭhāne ṭhitesu manussesu yathā ekacce
tementi, ekacce na tementi, evaṃ mandaṃ vassati, tathūpamaṃ ekaccaṃ puggalaṃ



The Pali Atthakatha in Roman Character Volume 27 Page 270. http://84000.org/tipitaka/read/attha_page.php?book=27&page=270&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=5941&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=5941&pagebreak=1#p270


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]