ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 253.

Appatiṭṭhahantā, tepi parijānantāti attho. Nirodhe ye vimuccantīti ettha
yeti nipātamattaṃ. Sesaṃ heṭṭhā vuttanayameva.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                         --------------
                         5. Puttasuttavaṇṇanā
      [74] Pañcame puttāti atrajā orasaputtā, dinnakādayopi vā.
Santoti bhavantā. Saṃvijjamānā lokasminti imasmiṃ loke upalabbhamānā.
Atthibhāvena santo, pākaṭabhāvena vijjamānā. Atijātoti attano guṇehi
mātāpitaro atikkamitvā jāto, tehi adhikaguṇoti attho. Anujātoti guṇehi
mātāpitūnaṃ anurūpo hutvā jāto, tehi samānaguṇoti attho. Avajātoti
guṇehi mātāpitūnaṃ adhamo 1- hutvā jāto, tehi hīnaguṇoti attho. Yehi pana
guṇehi yutto mātāpitūnaṃ adhiko samo hīnoti ca adhippeto, te vibhajitvā
dassetuṃ "kathañca bhikkhave putto atijāto hotī"ti kathetukamyatāya pucchaṃ
katvā "idha bhikkhave puttassā"tiādinā niddeso āraddho.
      Tattha na buddhaṃ saraṇaṃ gatātiādīsu buddhoti sabbadhammesu
appaṭihatañāṇanimittānuttaravimokkhādhigamaparibhāvitaṃ khandhasantānaṃ,
sabbaññutaññānapadaṭṭhānaṃ vā saccābhisambodhiṃ upādāya paññattiko sattātisayo buddho.
Yathāha:-
             "buddhoti yo so bhagavā sayambhū anācariyako pubbe
         ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ
         patto, balesu ca vasībhāvan"ti. 2-
Ayaṃ tāvatthato buddhavibhāvanā.
@Footnote: 1 Sī. avamo       2 khu.cūḷa. 30/546/271 (syā), khu.paṭi. 31/161/185



The Pali Atthakatha in Roman Character Volume 27 Page 253. http://84000.org/tipitaka/read/attha_page.php?book=27&page=253&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=5559&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=5559&pagebreak=1#p253


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]