ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 252.

      Gāthāsu kāmanissaraṇaṃ ñatvāti "idaṃ kāmanissaraṇaṃ, evañca kāmato
nissaraṇan"ti jānitvā. Atikkamati etenāti atikkamo, atikkamanūpāyo,
taṃ atikkamaṃ āruppaṃ ñatvā. Sabbe saṅkhārā samanti vūpasamanti
etthāti sabbasaṅkhārasamatho, nibbānaṃ, taṃ passanto. 1- Sesaṃ heṭṭhā
vuttanayameva.
                        Tatiyasuttavaṇṇanā niṭṭhitā.
                          -------------
                        4. Santatarasuttavaṇṇanā
      [73] Catutthe rūpehīti rūpāvacaradhammehi. Santatarāti atisayena
santā. Rūpāvacaradhammā hi kilesavikkhambhanato vitakkādioḷārikaṅgappahānato
samādhibhūmibhāvato ca santā nāma, āruppā pana tehipi aṅgasantatāya ceva
ārammaṇasantatāya ca atisayena santavuttikā, tena santatarāti vuttā.
Nirodhoti nibbānaṃ. Saṅkhārāvasesasukhumabhāvappattitopi hi catutthāruppato
phalasamāpattiyova santatarā kilesadarathapaṭippassaddhito nibbānārammaṇato ca,
kimaṅgaṃ pana sabbasaṅkhārasamatho nibbānaṃ. Tena vuttaṃ "āruppehi nirodho
santataro"ti.
      Gāthāsu rūpūpagāti rūpabhavūpagā. Rūpabhavo hi idha rūpanti vutto
"rūpūpattiyā maggaṃ bhāvetī"tiādīsu viya. Arūpaṭṭhāyinoti arūpāvacaRā. Nirodhaṃ
appajānantā, āgantāro punabbhavanti etena rūpārūpāvacaradhammehi nirodhassa
santabhāvameva dasseti. Arūpesu asaṇṭhitāti arūparāgena arūpabhavesu
@Footnote: 1 cha.Ma. phusaṃ phusanto



The Pali Atthakatha in Roman Character Volume 27 Page 252. http://84000.org/tipitaka/read/attha_page.php?book=27&page=252&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=5538&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=5538&pagebreak=1#p252


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]