ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 250.

      Taṃ kho panātiādi yathāvuttassa atthassa attapaccakkhabhāvaṃ daḷhataraṃ
katvā dassetuṃ āraddhaṃ, tampi suviññeyyameva.
      Gāthāsu micchāmanaṃ paṇidhāyāti abhijjhādīnaṃ vasena cittaṃ ayoniso
ṭhapetvā. Micchāvācañca bhāsiyāti 1- micchā musāvādādivasena vācaṃ
bhāsitvā. Micchā kammāni katvānāti pāṇātipātādivasena kāyakammāni katvā.
Atha vā micchāmanaṃ paṇidhāyāti micchādiṭṭhivasena cittaṃ viparītaṃ ṭhapetvā.
Sesapadadvayepi eseva nayo. Idānissa tathāduccaritacaraṇe kāraṇaṃ dasseti.
Appassutoti attano paresañca hitāvahena virahitoti attho. Apuññakaroti
tato eva ariyadhammassa akovidatāya kibbisakārī pāpadhammo. Appasmiṃ idha
jīviteti idha manussaloke jīvite atiparitte, tathā cāha "yo ciraṃ jīvati, so
vassasataṃ appaṃ vā bhiyyo"ti 2- appamāyu manussānanti 3- ca. Tasmā bahussuto
sappañño sīghaṃ puññāni katvā saggūpago nibbānapatiṭṭho vā hoti.
Yo pana appassuto apuññakaro, kāyassa bhedā duppañño nirayaṃ so
upapajjatīti.
                       Paṭhamasuttavaṇṇanā niṭaṭhitā.
                          -------------
                       2. Sammādiṭṭhikasuttavaṇṇanā
      [71] Dutiye paṭhamasutte vuttavipariyāyena attho veditabbo.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 Sī.,Ma.,ka. micchāvācaṃ abhāsiyāti
@2 dī.mahā. 10/97/47, saṃ.sa. 15/145/130      3 saṃ.sa. 15/145/130



The Pali Atthakatha in Roman Character Volume 27 Page 250. http://84000.org/tipitaka/read/attha_page.php?book=27&page=250&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=5494&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=5494&pagebreak=1#p250


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]