ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 248.

      Saṅgātigoti rāgādīnaṃ pañcannaṃ saṅgānaṃ atikkantattā pahīnattā
saṅgātigo atthaṅgato so na pamāṇametīti so evaṃbhūto arahā rāgādīnaṃ
pamāṇakaradhammānaṃ accantameva atthaṅgatattā atthaṅgato, tato eva
sīlādidhammakkhandhapāripūriyā ca "ediso sīlena samādhinā paññāyā"ti kenaci pamiṇituṃ
asakkuṇeyyo pamāṇaṃ na eti, atha vā anupādisesanibbānasaṅkhātaṃ atthaṃ gato
so arahā "imāya nāma gatiyā ṭhito, ediso ca nāma ca nāmagottenā"ti
pamiṇituṃ asakkuṇeyyatāya pamāṇaṃ na eti na upagacchati, tato eva amohayi
maccurājaṃ, tena anubandhituṃ asakkuṇeyyoti vadāmīti anupādisesanibbānadhātuyāva
desanaṃ niṭṭhāpesi. Iti imasmiṃ vagge paṭhamapañcamachaṭṭhesu vaṭṭaṃ kathitaṃ,
dutiyasattamaṭṭhamesu vivaṭṭaṃ, sesesu vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                       Dutiyavaggavaṇṇanā niṭṭhitā.
                         --------------



The Pali Atthakatha in Roman Character Volume 27 Page 248. http://84000.org/tipitaka/read/attha_page.php?book=27&page=248&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=5460&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=5460&pagebreak=1#p248


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]