ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 247.

Attānuvādādibhayañca atikkantanti verabhayātītaṃ sabbesaṃ kilesābhisaṅkhārādīnaṃ
pahīnattā sabbappahāyinaṃ buddhādayo ariyā āhu kathenti kittentīti.
                       Navamasuttavaṇṇanā niṭṭhitā.
                          -------------
                       10. Dutiyarāgasuttavaṇṇanā
      [69] Dasame atarīti tiṇṇo, 1- na tiṇṇo atiṇṇo, samuddanti
saṃsārasamuddaṃ, cakkhvāyatanādisamuddaṃ vā. Tadubhayampi duppūraṇaṭṭhena samuddo viyāti
samuddaṃ. Atha vā samuddanaṭṭhena samuddaṃ, kilesavassanena sattasantānassa kilesa-
sadanatoti 2- attho. Savīcinti kodhūpāyāsavīcīhi savīciṃ. Vuttañhetaṃ "vīcibhayanti
kho bhikkhu kodhūpāyāsassetaṃ adhivacanan"ti. 3- Sāvaṭṭanti pañcakāmaguṇāvaṭṭehi
saha āvaṭṭaṃ. Vuttampi cetaṃ "āvaṭṭabhayanti kho bhikkhu pañcannetaṃ kāmaguṇānaṃ
adhivacanan"ti. 4- Sagahaṃ sarakkhasanti attano gocaragatānaṃ anatthajananato
caṇḍamakaramacchakacchaparakkhasasadisehi visabhāgapuggalehi sahitaṃ. Tathā cāha "sagahaṃ
sarakkhasanti kho bhikkhu mātugāmassetaṃ adhivacanan"ti. 5- Atarīti maggapaññānāvāya
yathāvuttaṃ samuddaṃ uttari. Tiṇṇoti nittiṇṇo. Parāgatoti tassa samuddassa
pāraṃ paratītaṃ nirodhaṃ upagato. Thale tiṭṭhatīti tato eva saṃsāramahoghaṃ
kāmādimahoghañca atikkamitvā thale paratīre nibbāne bāhitapāpabrāhmaṇo tiṭṭhatīti
vuccati.
      Idhāpi gāthā sukkapakkhavaseneva āgatā. Tattha ūmibhayanti yathāvuttaūmibhayaṃ,
bhāyitabbaṃ etasmāti taṃ ūmi bhayaṃ. Duttaranti duratikkamaṃ, accatārīti atikkami.
@Footnote: 1 Sī. na atarītaṃ atiṇṇo      2 Sī. kilesasaraṇatoti samānaṃ  3 khu.iti. 25/109/327
@4 khu.iti. 25/109/328, aṅ.catukka 21/122/142       5 khu.iti. 25/109/328



The Pali Atthakatha in Roman Character Volume 27 Page 247. http://84000.org/tipitaka/read/attha_page.php?book=27&page=247&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=5438&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=5438&pagebreak=1#p247


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]