ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 244.

Vacīsucaritaṃ, anabhijjhā abyāpādo sammādiṭṭhīti tayo cetanāsampayuttadhammā
manosucaritanti ayaṃ kammapathakathā. Sesaṃ vuttanayameva.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                         --------------
                        7. Soceyyasuttavaṇṇanā
      [66] Sattame soceyyānīti sucibhāvā. Kāyasoceyyanti kāyasucaritaṃ,
vacīmanosoceyyānipi vacīmanosucaritāneva. Tathā hi vuttaṃ "tattha katamaṃ kāyasoceyyaṃ,
pāṇātipātā veramaṇī"tiādi. 1-
      Gāthāyaṃ samucchedavasena pahīnasabbakāyaduccaritattā kāyena sucīti kāyasuci.
Soceyyasampannanti paṭippassaddhakilesattā suparisuddhāya soceyyasampattiyā
upetaṃ. Sesaṃ vuttanayameva.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                          -------------
                        8. Moneyyasuttavaṇṇanā
      [67] Aṭṭhame moneyyānīti ettha idhalokaparalokaṃ attahitaparahitañca
munātīti muni, kalayāṇaputhujjanena saddhiṃ satta sekkhā arahā ca. Idha pana
arahāva adhippeto. Munino bhāvāti moneyyāni. Arahato kāyavacīmanosamācāRā.
      Atha vā munibhāvakarā moneyyapaṭipadādhammā moneyyāni. Tesamayaṃ
vitthāro:-
             "tattha katamaṃ kāyamoneyyaṃ, tividhakāyaduccaritassa pahānaṃ
         kāyamoneyyaṃ, tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ
@Footnote: 1 aṅ.tika. 20/121/265



The Pali Atthakatha in Roman Character Volume 27 Page 244. http://84000.org/tipitaka/read/attha_page.php?book=27&page=244&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=5374&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=5374&pagebreak=1#p244


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]