ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 242.

Yasmā sabbasaṅkhatavimuttattā "vimokkho"ti sabbakilesasantāpavūpasamanaṭṭhānatāya
"santipadan"ti laddhanāmo nibbānadhammo phuṭṭho phusito patto, tasmā
akkhātāraṃ na maññatīti. Atha vā "pariññāyā"ti padena dukkhasaccassa
pariññābhisamayaṃ samudayasaccassa pahānābhisamayañca vatvā idāni "phuṭṭho vimokkho
manasā, santipadamanuttaran"ti iminā magganirodhānaṃ bhāvanāsacchikiriyābhisamayaṃ
vadati. Tassattho:- samucchedavasena sabbakilesehi vimuccatīti vimokkho, ariyamaggo.
So panassa maggacittena phuṭṭho phusito bhāvito, teneva anuttaraṃ santipadaṃ
nibbānaṃ phuṭṭhaṃ phusitaṃ sacchikatanti.
      Akkheyyasampannoti akkheyyanimittaṃ vividhāhi vipattīhi upaddute loke
pahīnavipallāsatāya tato suparimutto akkheyyapariññāhi nibbattāhi sampattīhi
sampanno samannāgato. Saṅkhāya sevīti paññāvepullappattiyā cīvarādipaccaye saṅkhāya
parituletvāva sevanasīlo, saṅkhātadhammattā ca 1- āpāthagataṃ sabbampi visayaṃ
chaḷaṅgupekkhāvasena saṅkhāya sevanasīlo. Dhammaṭṭhoti asekkhadhammesu nibbānadhamme
eva vā ṭhito. Vedagūti veditabbassa catusaccassa pāraṃ gatattā vedagū. Evaṃguṇo
arahā bhavādīsu katthaci āyatiṃ 2- punabbhavābhāvato manussadevāti saṅkhyaṃ na
upeti, apaññattikabhāvameva gacchatīti anupādāparinibbānena desanaṃ niṭṭhāpesi.
                       Catutthasuttavaṇṇanā niṭaṭhitā.
                         --------------
                        5. Duccaritasuttavaṇṇanā
      [64] Pañcame duṭṭhu caritāni, duṭṭhāni vā caritāni duccaritāni.
Kāyena duccaritaṃ, kāyato vā pavattaṃ duccaritaṃ kāyaduccaritaṃ. Sesesupi eseva
@Footnote: 1 vāti yuttataraṃ    2 Sī. āyati



The Pali Atthakatha in Roman Character Volume 27 Page 242. http://84000.org/tipitaka/read/attha_page.php?book=27&page=242&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=5331&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=5331&pagebreak=1#p242


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]