ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 226.

                      7-8. Āsavasuttadvayavaṇṇanā
      [56-57] Sattame kāmāsavoti kāmesu āsavo kāmasaṅkhāto vā
āsavo kāmāsavo, atthato pana kāmarāgo rūpādiabhirati ca 1- kāmāsavo.
Rūpārūpabhavesu chandarāgo jhānanikanti sassatadiṭṭhisahagato rāgo bhavapatthanā ca
bhavāsavo. Avijjāva avijjāsavo.
      Āsavānañca sambhavanti ettha ayonisomanasikāro avijjādayo ca kilesā
āsavānaṃ sambhavo. Vuttañhetaṃ:-
             "ayoniso bhikkhave manasikaroto anuppannā ceva āsavā
         uppajjanti, uppannā ca āsavā pavaḍḍhantī"ti. 2-
             "avijjā bhikkhave pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā
         anvadeva ahirikaṃ anottappan"ti 3- ca.
      Maggañca khayagāminanti āsavānaṃ khayagāminaṃ ariyamaggañca. Tattha kāmāsavo
anāgāmimaggena pahīyati, bhavāsavo avijjāsavo ca arahattamaggena. Kāmupādānaṃ
viya kāmāsavopi aggamaggavajjhoti ca vadanti. Sesaṃ vuttanayameva. Aṭṭhame
apubbaṃ natthi.
                     Sattamaaṭṭhamasuttavaṇṇanā niṭṭhitā.
                        -----------------
                         9. Taṇhāsuttavaṇṇanā
      [58] Navame taṇhāyanaṭṭhena taṇhā, rūpādivisayaṃ tasatīti vā taṇhā.
Idāni taṃ vibhajitvā dassetuṃ "kāmataṇhā"tiādi vuttaṃ. Tattha pañcakāmaguṇiko
@Footnote: 1 Ma. rūpādiabhiruci ca      2 Ma.mū. 12/15/10      3 khu.iti. 25/40/262



The Pali Atthakatha in Roman Character Volume 27 Page 226. http://84000.org/tipitaka/read/attha_page.php?book=27&page=226&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=4983&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=4983&pagebreak=1#p226


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]