ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 225.

                       6. Dutiyaesanāsuttavaṇṇanā
      [55] Chaṭṭhe brahmacariyesanā sahāti brahmacariyesanāya saddhiṃ.
Vibhattilopena hi ayaṃ niddeso, karaṇatthe vā etaṃ paccattavacanaṃ. Idaṃ vuttaṃ
hoti "brahmacariyesanāya saddhiṃ kāmesanā bhavesanāti tisso esanā"ti. Tāsu
brahmacariyesanaṃ sarūpato dassetuṃ "itisaccaparāmāso, diṭṭhiṭṭhānā samussayā"ti
vuttaṃ. Tassattho:- iti evaṃ saccanti parāmāso itisaccaparāmāso. Idameva
saccaṃ, moghamaññanti diṭṭhiyā pavattiākāraṃ dasseti. Diṭṭhiyo eva
sabbānatthahetubhāvato diṭṭhiṭṭhānā. Vuttañhetaṃ "micchādiṭṭhiparamāhaṃ bhikkhave
vajjānaṃ vadāmī"ti. 1- Tā eva ca uparūpari vaḍḍhamānā lobhādikilesasamussayena ca
samussayā, "idameva saccaṃ, moghamaññan"ti micchābhinivisamānā sabbānatthahetubhūtā
kilesadukkhūpacayahetubhūtā ca diṭṭhiyo brahmacariyesanāti vuttaṃ hoti. Etena
pavattiākārato nipphattito ca brahmacariyesanā dassitāti veditabbā.
      Sabbarāgavirattassāti sabbehi kāmarāgabhavarāgehi virattassa. Tato eva
taṇhakkhayasaṅkhāte nibbāne vimuttattā taṇhakkhayavimuttino arahato. Esanā
paṭinissaṭṭhāti kāmesanā bhavesanā ca sabbaso nissaṭṭhā pahīnā. Diṭṭhiṭṭhānā
samūhatāti brahmacariyesanāsaṅkhātā diṭṭhiṭṭhānā ca paṭhamamaggeneva samugghātitā.
Esanānaṃ khayāti etāsaṃ 2- tissannaṃ esanānaṃ khayā anuppādanirodhā
bhinnakilesattā bhikkhūti ca sabbaso āsābhāvā nirāsoti ca diṭṭhekaṭṭhassa
vicikicchākathaṃkathāsallassa pahīnattā akathaṃkathīti ca vuccatīti.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 aṅ.ekaka. 20/310/35               2 cha.Ma. evametāsaṃ



The Pali Atthakatha in Roman Character Volume 27 Page 225. http://84000.org/tipitaka/read/attha_page.php?book=27&page=225&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=4961&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=4961&pagebreak=1#p225


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]