ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 224.

         Tathāgato paraṃ maraṇāti vā na hoti tathāgato paraṃ maraṇāti vā
         hoti ca na ca hoti tathāgato paraṃ maraṇāti vā neva hoti na na
         hoti tathāgato paraṃ maraṇāti vā. Yā evarūpā diṭṭhi diṭṭhigataṃ
         diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃ-
         yojanaṃ gāho paṭiggāho 1- abhiniveso parāmāso kummaggo micchāpatho
         micchattaṃ titthāyatanaṃ vipariyesaggāho, ayaṃ vuccati brahmacariyesanā"ti. 2-
      Tasmā diṭṭhigatasammatassa brahmacariyassa gavesanā 3- diṭṭhibrahmacariyesanāti
veditabbāti. Ettāvatā rāgadiṭṭhiyo esanāti dassitā honti. Na kevalañca
rāgadiṭṭhiyova esanā, tadekaṭṭhaṃ kammampi. Vuttampi cetaṃ:-
             "tattha katamā kāmesanā, kāmarāgo tadekaṭṭhaṃ akusalaṃ
         kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati kāmesanā. Tattha katamā
         bhavesanā, bhavarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ manokammaṃ, ayaṃ
         vuccati bhavesanā. Tattha katamā brahmacariyesanā, antaggāhikā diṭṭhi
         tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati
         brahmacariyesanā"ti. 2-
Evametā tisso esanā veditabbā.
      Gāthāsu sambhavanti ettha esanānaṃ uppattihetubhūtā avijjādayo taṇhā
cāti sambhavo, samudayoti attho. Yattha cetā nirujjhantīti brahmacariyesanā
paṭhamamaggena nirujjhati, kāmesanā anāgāmimaggena, bhavesanā arahattamaggena
nirujjhatīti veditabbaṃ. Sesaṃ vuttanayameva.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 cha.Ma. patiṭṭhāho      2 abhi.vi. 35/919/448      3 cha.Ma. esanā



The Pali Atthakatha in Roman Character Volume 27 Page 224. http://84000.org/tipitaka/read/attha_page.php?book=27&page=224&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=4938&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=4938&pagebreak=1#p224


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]