ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 223.

Santoti rāgādikilesavūpasamena santo. Yogātigoti kāmayogādiṃ catubbidhampi
yogaṃ atikkanto. Ubhayahitamunanato munīti.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                         ---------------
                       5. Paṭhamaesanāsuttavaṇṇanā
      [54] Pañcame esanāti gavesanā pariyesanā magganā. Tā vibhāgato
dassetuṃ "kāmesanā"tiādi vuttaṃ. Tattha kāmesanāti kāmānaṃ esanā, kāmasaṅkhātā
vā esanā kāmesanā. Vuttañhetaṃ:-
             "tattha katamā kāmesanā, yo kāmesu kāmacchando kāmarāgo
         kāmanandī kāmasneho kāmapipāsā kāmamucchā kāmajjhosānaṃ, ayaṃ
         vuccati kāmesanā"ti. 1-
      Tasmā kāmarāgo kāmesanāti veditabbo. Bhavesanāyapi eseva nayo.
Vuttampi cetaṃ:-
             "tattha katamā bhavesanā, yo bhavesu bhavacchando .pe.
         Bhavajjhosānaṃ, ayaṃ vuccati bhavesanā"ti. 1-
      Tasmā bhavesanarāgo rūpārūpabhavapatthanā bhavesanāti veditabbā. Brahmacariyassa
esanā brahmacariyesanā. Yathāha:-
             "tattha katamā brahmacariyesanā, sassato lokoti vā
         asassato lokoti vā antavā lokoti vā anantavā lokoti vā
         taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti
@Footnote: 1 abhi.vi. 35/919/447-8



The Pali Atthakatha in Roman Character Volume 27 Page 223. http://84000.org/tipitaka/read/attha_page.php?book=27&page=223&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=4917&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=4917&pagebreak=1#p223


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]