ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 220.

"aniccā dukkhā vipariṇāmadhammā"ti aniccādilakkhaṇato ca pubbabhāge tīhi
pariññāhi parijānanto vipassanaṃ vaḍḍhetvā ariyamaggena pariññāpaṭivedhena
pajānāti. Vedanānañca sambhavanti samudayasaccaṃ. Yattha cetā nirujjhantīti ettāvatā
vedanā yattha nirujjhanti, taṃ nirodhasaccaṃ. Khayagāminanti vedanānaṃ khayagāminaṃ
ariyamaggañca pajānātīti sambandho. Vedanānaṃ khayāti evaṃ cattāri saccāni
paṭivijjhantena ariyamaggena vedanānaṃ anuppādanirodhā. Nicchāto parinibbutoti
nittaṇho pahīnataṇho kilesaparinibbānena ca khandhaparinibbānena ca parinibbuto
hoti.
                        Tatiyasuttavaṇṇanā niṭṭhitā.
                          -------------
                       4. Dutiyavedanāsuttavaṇṇanā
      [53] Catutthe dukkhato daṭṭhabbāti sukhavedanā vipariṇāmadukkhavasena
dukkhāti ñāṇacakkhunā passitabbā. Sallato daṭṭhabbāti dunnīharaṇaṭṭhena
anto tudanaṭṭhena pīḷanaṭṭhena dukkhadukkhabhāvena dukkhavedanā sallanti
passitabbā. Aniccatoti hutvā abhāvato udayabbayavantato tāvakālikato
niccapaṭipakkhato ca adukkhamasukhā vedanā aniccāti passitabbā. Kāmañcettha
sabbāpi vedanā aniccato passitabbā, aniccadassanato pana sātisayaṃ
virāganimittaṃ dukkhadassananti imamatthaṃ dassento satthā "sukhā bhikkhave vedanā
dukkhato daṭṭhabbā, dukkhā vedanā sallato daṭṭhabbā"ti āha. Atha vā yattha
puthujjanā sukhābhinivesino, tattha nibbedajananatthaṃ tathā vuttaṃ. Tenassā
saṅkhāradukkhatāya dukkhabhāvo dassito. Yadaniccaṃ, taṃ dukkhanti vipariṇāmadukkhatāya



The Pali Atthakatha in Roman Character Volume 27 Page 220. http://84000.org/tipitaka/read/attha_page.php?book=27&page=220&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=4851&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=4851&pagebreak=1#p220


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]