ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 209.

Keci pana "rūpadhātūti rūpasabhāvā dhammā, arūpadhātūti arūpasabhāvā dhammāti
padadvayena anavasesato pañcakkhandhā gahitā"ti, "rūpataṇhāya visayabhūtā dhammā
rūpadhātu, arūpataṇhāya visayabhūtā arūpadhātū"ti ca vadanti, taṃ sabbaṃ idha nādhippetaṃ.
Tasmā vuttanayeneva attho veditabbo.
      Gāthāsu rūpadhātuṃ pariññāyāti rūpapaṭibaddhadhammappavattiṃ ñātapariññādīhi
tīhi pariññāhi parijānitvā. Arūpesu 1- asaṇṭhitāti arūpāvacaradhammesu bhavarāgavasena
bhavadiṭṭhivasena ca nappatiṭṭhitā anallīnā. "arūpesu asaṇṭhitā"ti ca paṭhanti,
so evattho. Ettāvatā tebhūmakadhammānaṃ pariññā vuttā. Nirodhe ye vimuccantīti
ye nibbāne ārammaṇabhūte aggamaggaphalavasena samucchedapaṭippassaddhīhi
anavasesakilesato vimuccanti. Te janā maccuhāyinoti te khīṇāsavajanā maraṇaṃ
samatītā.
      Evaṃ dhātuttayasamatikkamena amatādhigamaṃ dassetvā "ayañca paṭipadā mayā
gatamaggo ca tumhākaṃ desito"ti tattha nesaṃ ussāhaṃ janento dutiyaṃ gāthamāha.
Tattha kāyenāti nāmakāyena maggaphalehi. Phusayitvāti patvā. Nirūpadhinti khandhādi-
sabbūpadhirahitaṃ. Upadhippaṭinissagganti tesaṃyeva upadhīnaṃ paṭinissajjanakāraṇaṃ.
Nibbānassa hi maggañāṇena sacchikiriyāya sabbe upadhayo paṭinissaṭṭhā hontīti
taṃ tesaṃ paṭinissajjanakāraṇaṃ. Sacchikatvāti kālena kālaṃ phalasamāpattisamāpajjanena
attapaccakkhaṃ katvā anāsavo sammāsambuddho tameva asokaṃ virajaṃ nibbānapadaṃ
deseti, tasmā tadadhigamāya ussukkaṃ kātabbanti.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. āruppesu



The Pali Atthakatha in Roman Character Volume 27 Page 209. http://84000.org/tipitaka/read/attha_page.php?book=27&page=209&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=4604&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=4604&pagebreak=1#p209


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]