ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 207.

Taṃsampayuttānaṃ pana lobhādipaṭibaddhoti. Evampi yathā lobhādīnaṃ, evaṃ
alobhādīnampi sabhāvasiddho kusaladibhāvoti alobhādayo kusalā eva siyuṃ, na
abyākatā, na ca honti. Tasmā yathā sampayuttesu, evaṃ mūlesupi kusalādibhāvo
pariyesitabbo. Yonisomanasikārādiko viya hi kusalabhāvassa, ayonisomanasikārādiko
akusalabhāvassa kāraṇanti gahetabbaṃ. Evaṃ akusalabhāvasādhanavasena lobhādīnaṃ
mūlaṭṭhaṃ aggahetvā supatiṭṭhitabhāvasādhanavasena gayhamāne na koci doso.
Laddhahetupaccayā hi dhammā virūḷhamūlā viya pādapā thirā honti supatiṭṭhitā,
heturahitā pana tilabījakādisevālā viya na supatiṭṭhitāti hetuādiatthena
akusalānaṃ upakārakattā mūlānīti akusalamūlāni. Yasmā pana mūlena mutto
akusalacittuppādo natthi, tasmā tīhi mūlehi sabbo akusalarāsi pariyādiyitvā
dassitoti daṭṭhabbaṃ.
      Tāni akusalamūlāni sarūpato dassetuṃ "lobho akusalamūlan"tiādi vuttaṃ.
Tattha lobhādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Tattha pana tatiyamaggavajjhā
lobhādayo āgatā, idha pana anavasesāti ayameva viseso.
      Gāthāyaṃ pāpacetasanti akusaladhammasamāyogato lāmakacittaṃ. Hiṃsantīti attano
pavattikkhaṇe āyatiṃ vipākakkhaṇe ca vibādhenti. Attasambhūtāti attani jātā.
Tacasāranti kaṇṭhikaṃ, veḷunti attho. Samphalanti attano phalaṃ. Idaṃ vuttaṃ hoti:-
khadirasīsapādayo 1- viya antosāro ahutvā bahisāratāya tacasāranti laddhanāmaṃ
veḷuādiṃ yathā attasambhūtameva phalaṃ hiṃsati vināseti, evameva anto sīlādisārarahitaṃ
lāmakacittaṃ puggalaṃ attasambhūtāyeva lobhādayo vināsentīti.
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Ma. khadirasālādayo



The Pali Atthakatha in Roman Character Volume 27 Page 207. http://84000.org/tipitaka/read/attha_page.php?book=27&page=207&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=4559&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=4559&pagebreak=1#p207


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]