ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 196.

             Pañcamī thinamiddhante            chaṭṭhā bhīrū pavuccati
             sattamī vicikicchā te           makkho thambho ca aṭṭhamo.
             Lābho siloko sakkāro        micchā laddho ca yo yaso
             yo cattānaṃ samukkaṃse          pare ca avajānati.
             Esā namuci te senā         kaṇhassābhippahāriṇī
             na naṃ asūro jināti            jetvā ca labhate sukhan"ti. 1-
            "ajjeva kiccamātappaṃ           ko jaññā maraṇaṃ suve
             na hi no saṅgarantena          mahāsenena maccunā"ti. 2-
      Bhavatha jātimaraṇassa pāragāti jātiyā maraṇassa ca pāragāmino
nibbānagāmino bhavathāti.
                        Navamasuttavaṇṇanā niṭṭhitā.
                         ---------------
                        10. Jāgariyasuttavaṇṇanā
      [47] Dasame jāgaroti jāgarako vigataniddo jāgariyaṃ anuyutto, rattindivaṃ
kammaṭṭhānamanasikāre yuttappayuttoti attho. Vuttañhetaṃ:-
              "kathañca bhikkhave bhikkhu pubbarattāpararattaṃ
         jāgariyānuyogamanuyutto hoti, idha bhikkhu divasaṃ caṅkamena nisajjāya
         āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena
         nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā majjhimaṃ
@Footnote: 1 khu.su. 25/439-442/416, khu.mahā. 29/134/114 (syā)
@2 Ma.u. 14/280/250, khu.jā. 28/121/137 (syā)



The Pali Atthakatha in Roman Character Volume 27 Page 196. http://84000.org/tipitaka/read/attha_page.php?book=27&page=196&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=4325&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=4325&pagebreak=1#p196


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]