ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 194.

Nibbānassa ca anupādāparinibbānassa ca santike eva, nacirasseva naṃ
adhigamissantīti.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                         --------------
                       9. Sikkhānisaṃsasuttavaṇṇanā
      [46] Navame sikkhānisaṃsāti ettha sikkhitabbāti sikkhā, sā tividhā
adhisīlasikkhā adhicittasikkhā adhipaññāsikkhāti. Tividhāpi cesā sikkhā ānisaṃsā
etesaṃ, na lābhasakkārasilokāti sikkhānisaṃsā. Viharathāti sikkhānisaṃsā hutvā
viharatha, tīsu sikkhāsu ānisaṃsadassāvino hutvā tāhi sikkhāhi laddhabbamānisaṃsameva
sampassantā viharathāti attho. Paññuttarāti tāsu sikkhāsu yā
adhipaññāsikkhāsaṅkhātā paññā, sā uttarā padhānā visiṭṭhā etesanti
paññuttaRā. Ye hi sikkhānisaṃsā viharanti, te paññuttarā bhavantīti.
Vimuttisārāti arahattaphalasaṅkhātā vimutti sāraṃ etesanti vimuttisārā, yathāvuttaṃ
vimuttiṃyeva sārato gahetvā ṭhitāti attho. Ye hi sikkhānisaṃsā paññuttarā
ca, na te bhavavisesaṃ patthenti, apica kho vibhavaṃ ākaṅkhantā vimuttiṃyeva
sārato paccenti. Satādhipateyyāti jeṭṭhakaraṇaṭṭhena sati adhipateyyaṃ etesanti
satādhipateyyā adhipati eva adhipateyyanti katvā, catūsu satipaṭṭhānesu
supatiṭṭhitacittā kāyānupassanādimukhena samathavipassanābhāvanānuyuttāti attho.
      Atha vā sikkhānisaṃsāti bhikkhave evarūpe dullabhakkhaṇapaṭilābhe
tividhasikkhāsikkhanameva ānisaṃsaṃ katvā viharatha, evaṃ viharantā ca paññuttarā



The Pali Atthakatha in Roman Character Volume 27 Page 194. http://84000.org/tipitaka/read/attha_page.php?book=27&page=194&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=4282&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=4282&pagebreak=1#p194


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]