ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 128.

Abhiññeyyādibhāveneva sammāsambuddhena mayā desitaṃ, evaṃ ye etaṃ
maggabrahmacariyaṃ tadatthaṃ sāsanabrahmacariyañaca paṭipajjanti, te
diṭṭhadhammikasamparāyikatthehi yathārahaṃ anusāsantassa satthu mayhaṃ sāsanakārino
ovādappaṭikarā sakalassa vaṭṭadukkhassa antaṃ pariyantaṃ appavattiṃ karissanti,
dukkhassa vā antaṃ nibbānaṃ sacchikarissantīti.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                         ---------------
                       9. Dutiyanakuhanasuttavaṇṇanā
      [36] Navame abhiññatthanti kusalādivibhāgena khandhādivibhāgena ca sabbadhamme
abhivisiṭṭhena ñāṇena aviparītato jānanatthaṃ. Pariññatthanti tebhūmakadhamme
"idaṃ dukkhan"tiādinā parijānanatthaṃ samatikkamatthaṃ ca. Tattha abhiññeyyaabhijānanā
catusaccavisayā. Pariññeyyaparijānanā pana yadipi dukkhasaccavisayā,
pahānasacchikiriyābhāvanābhisamayehi pana vinā nappavattatīti pahānādayopi idha gahitāti
veditabbaṃ. Sesaṃ anantarasutte vuttatthameva.
                       Navamasuttavaṇṇanā niṭṭhitā.
                         ---------------
                       10. Somanassasuttavaṇṇanā
      [37] Dasame sukhasomanassabahuloti ettha sukhanti kāyikasukhaṃ, somanassanti
cetasikaṃ. Tasmā yassa kāyikaṃ cetasikañca sukhaṃ abhiṇhaṃ pavattati, so
sukhasomanassabahuloti vutto. Yonīti "catasso kho imā sāriputta yoniyo"tiādīsu 1-
@Footnote: 1 Ma.mū. 12/152/113



The Pali Atthakatha in Roman Character Volume 27 Page 128. http://84000.org/tipitaka/read/attha_page.php?book=27&page=128&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=2801&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=2801&pagebreak=1#p128


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]