ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 81.

Atītassa, musāvādissa jantuno. 1- Abhūtavādī nirayaṃ upetī"ti 2- ca ādinā
pakāsitāti.
                       Navamasuttavaṇṇanā niṭṭhitā.
                         ---------------
                        10. Bāhiyasuttavaṇṇanā
      [10] Dasame bāhiyoti tassa nāmaṃ. Dārucīriyoti dārumayacīro. Suppāraketi 3-
evaṃnāmake paṭṭane vasati. Ko panāyaṃ bāhiyo, kathañca dārucīriyo 4- ahosi,
kathaṃ suppārake paṭṭane paṭivasatīti?
      tatrāyaṃ anupubbīkathā:- ito kira kappasatasahassamatthake
padumuttarasammāsambuddhakāle eko kulaputto haṃsavatīnagare dasabalassa dhammadesanaṃ
suṇanto satthāraṃ ekaṃ bhikkhuṃ khippābhiññānaṃ etadagge ṭhapentaṃ disvā
"mahā vatāyaṃ 5- bhikkhu, yo satthārā evaṃ etadagge ṭhapīyati, aho vatāhampi
anāgate evarūpassa sammāsambuddhassa sāsane pabbajitvā satthārā edise
ṭhāne etadagge ṭhapetabbo bhaveyyaṃ yathāyaṃ bhikkhū"ti taṃ ṭhānantaraṃ patthetvā
tadanurūpaṃ adhikārakammaṃ katvā yāvajīvaṃ puññaṃ katvā saggaparāyaṇo hutvā
devamanussesu saṃsaranto kassapadasabalassa sāsane pabbajitvā paripuṇṇasīlo
samaṇadhammaṃ karonatova jīvitakkhayaṃ patvā devaloke nibbatti. So ekaṃ buddhantaraṃ
devaloke vasitvā imasmiṃ buddhuppāde bāhiyaraṭṭhe kulagehe paṭisandhiṃ gaṇhi,
taṃ bāhiyaraṭṭhe jātattā bāhiyoti sañjāniṃsu. So vayappatto gharāvāsaṃ
vasanto vaṇijjatthāya bahūnaṃ bhaṇḍānaṃ nāvaṃ pūretvā samuddaṃ pavisitvā
aparāparaṃ sañcaranto satta vāre saddhiṃyeva parisāya attano 6- nagaraṃ upagañchi.
@Footnote: 1 khu.dha. 25/176/48                2 khu.dha. 25/306/69
@3 Ma. suppādaketi, khu.u. 25/10/101   4 Ma.,ka. dārucīradharo
@5 Ma. lābhā vatāyaṃ, ka. uḷāro vatāyaṃ
@6 Sī. siddhatthova attano, ka.siddhiyātro ca attano



The Pali Atthakatha in Roman Character Volume 26 Page 81. http://84000.org/tipitaka/read/attha_page.php?book=26&page=81&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=1810&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=1810&pagebreak=1#p81


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]