ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 61.

      Tattha bāhitvāti bahi katvā, attano santānato nīharitvā
samucchedappahānavasena pajahitvāti attho. Pāpake dhammeti lāmake dhamme, duccaritavasena
tividhaduccaritadhamme, cittuppādavasena dvādasākusalacittuppāde, kammapathavasena
dasākusalakammapathe, pavattibhedavasena anekabhedabhinne sabbepi akusaladhammeti
attho. Ye caranti sadā satāti ye sativepullappattatāya sabbakālaṃ rūpādīsu
chasupi ārammaṇesu satatavihāravasena 1- satā satimanto hutvā catūhi iriyāpathehi
caranti. Satiggahaṇeneva cettha sampajaññampi gahitanti veditabbaṃ. Khīṇasaṃyojanāti
catūhipi ariyamaggehi dasavidhassa saṃyojanassa samucchinnattā parikkhīṇasabbasaṃyojanā 2-
buddhāti catusaccasambodhena buddhā. Te ca pana sāvakabuddhā paccekabuddhā
sammāsambuddhāti tividhā, tesu idha sāvakabuddhā adhippetā. Te ve lokasmi
brāhmaṇāti te seṭṭhatthena brāhmaṇasaṅkhāte dhamme 3- ariyajātiyā jātā,
brāhmaṇabhūtassa vā bhagavato orasaputtāti imasmiṃ sattaloke paramatthato
brāhmaṇā nāma, na jātigottamattehi, na jaṭādhāraṇādimattena vāti attho.
Evaṃ imesu dvīsu suttesu brāhmaṇakarā dhammā arahattaṃ pāpetvā kathitā,
nānajjhāsayatāya pana sattānaṃ desanāvilāsena abhilāpanānattena
desanānānattaṃ veditabbaṃ.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                         --------------
                       6. Mahākassapasuttavaṇṇanā
      [6] Chaṭṭhe rājagaheti evaṃnāmake nagare. Taṃ hi mahāmandhātumahāgovindādīhi
pariggahitattā "rājagahan"ti vuccati. "durabhibhavanīyattā 4-
@Footnote: 1 Sī.,ka. chasativihāravasena, Ma. chasatatavihārīvasena  2 cha.Ma. parikkhīṇasaṃyojanā
@3 Sī.,Ma. brāhmaṇasaṅkhātadhammena  4 Sī. durabhibādhanīyattā naṃ



The Pali Atthakatha in Roman Character Volume 26 Page 61. http://84000.org/tipitaka/read/attha_page.php?book=26&page=61&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=1359&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=1359&pagebreak=1#p61


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]