ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 57.

Dhammacakkappavattanato hi pubbabhāge bhagavatā bhāsitaṃ paresaṃ 1- suṇantānampi
tapussabhallikānaṃ 2- saraṇadānaṃ viya vāsanābhāgiyameva jātaṃ, na sekkhabhāgiyaṃ, na
nibbedhabhāgiyaṃ. Esā hi dhammatāti.
      Tattha yo brāhmaṇoti yo bāhitapāpadhammatāya brāhmaṇo, na diṭṭhamaṅgalikatāya
huhuṅkārakasāvādipāpadhammayutto hutvā kevalaṃ jātimattakena brahmaññaṃ
paṭijānāti. So brāhmaṇo bāhitapāpadhammattā huhuṅkārappahānena nihuhuṅko,
rāgādikasāvābhāvena nikkasāvo, bhāvanānuyogayuttacittatāya yatatto, sīlasaṃyamena
vā saṃyatacittatāya yatatto, catumaggañāṇasaṅkhātehi vedehi antaṃ saṅkhārapariyosānaṃ
nibbānaṃ, vedānaṃ vā antaṃ gatattā vedantagū. Maggabrahmacariyassa vusitattā
vusitabrahmacariyo, dhammena so brahmavādaṃ vadeyya "brāhmaṇo ahan"ti
etaṃ vādaṃ dhammena ñāyena vadeyya, yassa sakalalokasannivāsepi kuhiñci
ekārammaṇepi rāgussado dosussado mohussado mānussado diṭṭhussadoti ime
ussadā natthi, anavasesaṃ pahīnāti attho.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                          -------------
                        5. Brāhmaṇasuttavaṇṇanā
      [5] Pañcame sāvatthiyanti evaṃnāmake nagare. Taṃ hi savatthassa nāma
isino nivāsanaṭṭhāne māpitattā sāvatthīti vuccati yathā kākandī mākandīti.
Evantāva akkharacintakā. Aṭṭhakathācariyā pana bhaṇanti:- yaṅkiñci manussānaṃ
upabhogaparibhogaṃ sabbamettha atthīti sāvatthi. Satthasamāyoge 3- ca kimettha
bhaṇḍamatthīti pucchite sabbamatthītipi vacanaṃ upādāya sāvatthīti.
@Footnote: 1 Sī.,Ma. padesaṃ  2 Sī. tapassubhallikānaṃ 3 ka. yattha samāyoge, pa.sū. 1/14/66



The Pali Atthakatha in Roman Character Volume 26 Page 57. http://84000.org/tipitaka/read/attha_page.php?book=26&page=57&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=1270&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=1270&pagebreak=1#p57


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]