ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 462.

Abhāvato sītibhūtā ahesuṃ, kusalākusalavedanā pana arahattaphalakkhaṇeyeva nirodhaṃ
gatā. "sītirahiṃsū"tipi paṭhanti. Santā 1- niruddhā ahesunti attho. Vūpasamiṃsu
saṅkhārāti vipākakiriyappabhedā sabbepi phassādayo saṅkhārakkhandhadhammā
appaṭisandhikanirodheneva niruddhattā visesena upasamiṃsu. Viññāṇaṃ atthamāgamāti
viññāṇampi vipākakiriyappabhedaṃ sabbaṃ appaṭisandhikanirodheneva atthaṃ vināsaṃ
upacchedaṃ agamā agacchi.
    Iti bhagavā āyasmato dabbassa mallaputtassa pañcannampi khandhānaṃ
pubbeyeva kilesābhisaṅkhārupādānassa anavasesato niruddhattā anupādāno viya
jātavedo appaṭisandhikanirodhena niruddhabhāvaṃ nissāya pītivegavissaṭṭhaṃ udānaṃ
udānesīti.
                       Navamasuttavaṇṇanā niṭṭhitā.
                           -----------
                       10. Dutiyadabbasuttavaṇṇanā
    [80] Dasame tatra kho bhagavā bhikkhū āmantesīti bhagavā rājagahe
yathābhirantaṃ viharitvā janapadacārikaṃ caranto anukkamena sāvatthiṃ patvā jetavane
viharantoyeva yesaṃ bhikkhūnaṃ āyasmato dabbassa mallaputtassa parinibbānaṃ
apaccakkhaṃ, tesaṃ taṃ paccakkhaṃ katvā dassetuṃ, yepi ca mettiyabhūmajakehi katena
abhūtena abbhācikkhaṇena there gāravarahitā puthujjanā, tesaṃ there
bahumānuppādanatthañca āmantesi. Tattha tatrāti vacanasaññāpane nipātamattaṃ. Khoti
avadhāraṇe tesu "tatrā"ti iminā "bhagavā bhikkhū āmantesī"ti etesaṃ padānaṃ
@Footnote: 1 Sī. asantā



The Pali Atthakatha in Roman Character Volume 26 Page 462. http://84000.org/tipitaka/read/attha_page.php?book=26&page=462&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=10339&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=10339&pagebreak=1#p462


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]