ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 458.

Chandajāto katthaci loke rūpādidhamme antamaso samathavipassanādhammepi piyaṃ
piyabhāvaṃ piyāyanaṃ na kayirātha na uppādeyya. Vuttañhetaṃ "dhammāpi vo bhikkhave
pahātabbā, pageva adhammā"ti. 1-
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                          -------------
                        9. Paṭhamadabbasuttavaṇṇanā
    [79] Navame āyasmāti piyavacanaṃ. Dabboti tassa therassa nāmaṃ.
Mallaputtoti mallarājassa putto. So hi āyasmā padumuttarassa bhagavato
pādamūle katābhinīhāro kappasatasahassaṃ upacitapuññasañcayo amhākaṃ bhagavato
kāle mallarājassa deviyā kucchiyaṃ nibbatto katādhikārattā jātiyā
sattavassikakāleyeva mātāpitaro upasaṅkamitvā pabbajjaṃ yāci. Te ca "pabbajitvāpi
ācāraṃ tāva sikkhatu, sace taṃ nābhiramissati, idheva āgamissatī"ti anujāniṃsu.
So satthāraṃ upasaṅkamitvā pabbajjaṃ yāci. Satthāpissa upanissayasampattiṃ
oloketvā pabbajjaṃ anujāni. Tassa pabbajjāsamaye dinnaovādena bhavattayaṃ
ādittaṃ viya upaṭṭhāsi. So vipassanaṃ paṭṭhapetvā khuraggeyeva arahattaṃ pāpuṇi.
Yaṅkiñci sāvakena pattabbaṃ, "tisso vijjā catasso paṭisambhidā cha abhiññā
nava lokuttaradhammā"ti evamādikaṃ sabbaṃ adhigantvā asītiyā mahāsāvakesu
abbhantaro ahosi. Vuttañhetaṃ tena āyasmatā:-
           "mayā kho jātiyā sattavassena arahattaṃ sacchikataṃ yaṅkiñci
        sāvakena pattabbaṃ sabbantaṃ anuppattaṃ mayā"tiādi. 2-
@Footnote: 1 Ma.mū. 12/240/203  2 vi. mahāvi. 1/380/285



The Pali Atthakatha in Roman Character Volume 26 Page 458. http://84000.org/tipitaka/read/attha_page.php?book=26&page=458&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=10249&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=10249&pagebreak=1#p458


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]