ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 434.

    Tattha dadato puññaṃ pavaḍḍhatīti dānaṃ dentassa cittasampattiyā ca
dakkhiṇeyyasampattiyā ca dānamayaṃ puññaṃ upacīyati, mahapphalatarañca mahānisaṃsatarañca
hotīti attho. Atha vā dadato puññaṃ pavaḍḍhatīti deyyadhammaṃ pariccajanto 1-
pariccāgacetanāya bahulīkatāya anukkamena sabbattha anāpattibahulo suvisuddhasīlaṃ
rakkhitvā samathavipassanañca bhāvetuṃ sakkotīti tassa dānādivasena tividhampi
puññaṃ abhivaḍḍhatīti evamettha attho veditabbo. Saṃyamato sīlasaṃyamena
saṃyamentassa, saṃvare ṭhitassāti attho. Veraṃ na cīyatīti pañcavidhaveraṃ nappavattati,
adosappadhānattā vā adhisīlassa kāyavācācittehi saṃyamanto suvisuddhasīlo
khantibahulatāya kenaci veraṃ na karoti, kuto tassa upacayo. Tasmāssa saṃyamato
saṃyamantassa, saṃyamahetu vā veraṃ na cīyati. Kusalo ca jahāti pāpakanti kusalo
pana ñāṇasampanno suvisuddhasīle patiṭṭhito aṭṭhattiṃsāya ārammaṇesu attano
anurūpaṃ kammaṭṭhānaṃ gahetvā upacārappanābhedaṃ jhānaṃ sampādento pāpakaṃ
lāmakaṃ kāmacchandādiakusalaṃ vikkhambhanavasena jahāti pariccajati. So tameva jhānaṃ
pādakaṃ katvā saṅkhāresu khayavayaṃ paṭṭhapetvā vipassanāya kammaṃ karonto
vipassanaṃ ussukkāpetvā ariyamaggena anavasesaṃ pāpakaṃ lāmakaṃ akusalaṃ samucchedavasena
jahāti. Rāgadosamohakkhayā sa nibbutoti so evaṃ pāpakaṃ pajahitvā rāgādīnaṃ
khayā anavasesakilesanibbānena, tato paraṃ khandhanibbānena ca nibbuto hotīti.
Evaṃ bhagavā cundassa ca dakkhiṇasampattiṃ, attano ca dakkhiṇeyyasampattiṃ
nissāya pītivegavissaṭṭhaṃ udānaṃ udānesi.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Sī. pariccajantena



The Pali Atthakatha in Roman Character Volume 26 Page 434. http://84000.org/tipitaka/read/attha_page.php?book=26&page=434&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=9707&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=9707&pagebreak=1#p434


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]