ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadi.)

Page 421.

Appaccayabhavana na sukarati nibbanassa kicchena adhigamaniyatam dasseti. Na hi
saccam sudassananti iminapi tamevattham pakatam karoti. Tattha saccanti nibbanam.
Tanhi kenacipi pariyayena asantasabhavabhavato ekanteneva santatta
aviparitatthena saccam. Na hi tam sudassanam na sukhena passitabbam. Sucirampi kalam
punnananasambhare samanentehipi kasireneva samadhigantabbato. Tatha hi vuttam
bhagavata "kicchena me adhigatan"ti 1-
    patividdha tanha janato passato natthi kincananti tanca nirodhasaccam
sacchikiriyabhisamayavasena abhisamentena visayato kiccato ca arammanato ca
arammanapativedhena asammohapativedhena ca patividdham, yatha parinnabhisamayavasena
dukkhasaccam, bhavanabhisamayavasena maggasaccanca asammohato patividdham hoti, evam
pahanabhisamayavasena asammohato ca patividdha tanha hoti. Evanca cattari
saccani yathabhutam ariyamaggapannaya janato passato bhavadisu natabhuta tanha
natthi, tadabhave sabbassapi kilesavattassa abhavo, tatova kammavipakavattanam
asambhavoyevati evam bhagava tesam bhikkhunam anavasesavattadukkhavupasamahetubhutam
amatamahanibbanassa anubhavam pakasesi. Sesam vuttanayameva.
                       Dutiyasuttavannana nitthita.
                           -----------
                    3. Tatiyanibbanapatisamyuttasuttavannana
    [73] Tatiye atha kho bhagava etamattham viditvati tada kira bhagavata
anekapariyayena samsarassa adinavam pakasetva sandassanadivasena
nibbanapatisamyuttaya dhammadesanaya kataya tesam bhikkhunam etadahosi "ayam samsaro bhagavata
@Footnote: 1 vi. maha. 4/7/7, Ma.mu. 12/281/242, Ma.Ma. 13/337/319



The Pali Atthakatha in Roman Character Volume 26 Page 421. http://84000.org/tipitaka/read/attha_page.php?book=26&page=421&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=9411&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=9411&modeTY=2&pagebreak=1#p421


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]