ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 421.

Appaccayabhāvanā na sukarāti nibbānassa kicchena adhigamanīyataṃ dasseti. Na hi
saccaṃ sudassananti imināpi tamevatthaṃ pākaṭaṃ karoti. Tattha saccanti nibbānaṃ.
Tañhi kenacipi pariyāyena asantasabhāvābhāvato ekanteneva santattā
aviparītaṭṭhena saccaṃ. Na hi taṃ sudassanaṃ na sukhena passitabbaṃ. Sucirampi kālaṃ
puññāñāṇasambhāre samānentehipi kasireneva samadhigantabbato. Tathā hi vuttaṃ
bhagavatā "kicchena me adhigatan"ti 1-
    paṭividdhā taṇhā jānato passato natthi kiñcananti tañca nirodhasaccaṃ
sacchikiriyābhisamayavasena abhisamentena visayato kiccato ca ārammaṇato ca
ārammaṇapaṭivedhena asammohapaṭivedhena ca paṭividdhaṃ, yathā pariññābhisamayavasena
dukkhasaccaṃ, bhāvanābhisamayavasena maggasaccañca asammohato paṭividdhaṃ hoti, evaṃ
pahānābhisamayavasena asammohato ca paṭividdhā taṇhā hoti. Evañca cattāri
saccāni yathābhūtaṃ ariyamaggapaññāya jānato passato bhavādīsu natabhūtā taṇhā
natthi, tadabhāve sabbassapi kilesavaṭṭassa abhāvo, tatova kammavipākavaṭṭānaṃ
asambhavoyevāti evaṃ bhagavā tesaṃ bhikkhūnaṃ anavasesavaṭṭadukkhavūpasamahetubhūtaṃ
amatamahānibbānassa ānubhāvaṃ pakāsesi. Sesaṃ vuttanayameva.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                           -----------
                    3. Tatiyanibbānapaṭisaṃyuttasuttavaṇṇanā
    [73] Tatiye atha kho bhagavā etamatthaṃ viditvāti tadā kira bhagavatā
anekapariyāyena saṃsārassa ādīnavaṃ pakāsetvā sandassanādivasena
nibbānapaṭisaṃyuttāya dhammadesanāya katāya tesaṃ bhikkhūnaṃ etadahosi "ayaṃ saṃsāro bhagavatā
@Footnote: 1 vi. mahā. 4/7/7, Ma.mū. 12/281/242, Ma.Ma. 13/337/319



The Pali Atthakatha in Roman Character Volume 26 Page 421. http://84000.org/tipitaka/read/attha_page.php?book=26&page=421&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=9411&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=9411&pagebreak=1#p421


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]