ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 420.

Appatiṭṭhaṃ. Tattha pavattābhāvato pavattappaṭipakkhato ca appavattaṃ. Arūpasabhāvattepi
vedanādayo viya kassacipi ārammaṇassa anālambanato upatthambhanirapekkhato ca
anārammaṇameva taṃ "āyatanan"ti vuttaṃ nibbānaṃ. Ayañca evasaddo appatiṭṭhameva
appavattamevāti padadvayenapi yojetabbo. Esevanto dukkhassāti yadidaṃ
"appatiṭṭhan"tiādīhi vacanehi vaṇṇitaṃ thomitaṃ yathāvuttalakkhaṇaṃ nibbānaṃ,
eso eva sakalassa vaṭṭadukkhassa anto pariyosānaṃ tadadhigame sati
sabbadukkhābhāvato. Tasmā "dukkhassa anto"ti ayameva tassa sabhāvoti dasseti.
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                          -------------
                    2. Dutiyanibbānapaṭisaṃyuttasuttavaṇṇanā
   [72] Dutiye imaṃ udānanti imaṃ nibbānassa pakatiyā gambhīrabhāvato duddasabhāvadīpanaṃ
udānaṃ udānesi. Tattha duddasanti sabhāvagambhīrattā atisukhumasaṇhasabhāvattā
ca anupacitañāṇasambhārehi passituṃ na sakkāti duddasaṃ. Vuttañhetaṃ
"tañhi te māgaṇḍiya ariyaṃ paññācakkhu natthi, yena tvaṃ ārogyaṃ jāneyyāsi,
nibbānampi passeyyāsī"ti. 1- Aparampi vuttaṃ "idampi kho ṭhānaṃ duddasaṃ, yadidaṃ
sabbasaṅkhārasamatho"tiādi. 2- Anatanti rūpādīsu ārammaṇesu, kāmādīsu ca bhavesu
namanato tanninnabhāvena pavattito sattānañca tattha namanato taṇhā natā
nāma, natthi ettha natāti anataṃ, nibbānanti attho. "anantan"tipi paṭhanti,
niccasabhāvattā antavirahitaṃ, acavanadhammaṃ anirodhaṃ amatanti attho. Keci pana
"anantan"ti padassa "appamāṇan"ti atthaṃ vadanti. Ettha ca "duddasan"ti
iminā paññāya dubbalīkaraṇehi rāgādikilesehi cirakālabhāvitattā sattānaṃ
@Footnote: 1 Ma.Ma. 13/218/193
@2 vi. mahā. 4/7/7, Ma.mū. 12/281/242, Ma.Ma. 13/337/319



The Pali Atthakatha in Roman Character Volume 26 Page 420. http://84000.org/tipitaka/read/attha_page.php?book=26&page=420&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=9388&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=9388&pagebreak=1#p420


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]