ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 414.

Eva cassa sopadhissa passato sassato viya nicco sabbakālabhāvī viya khāyati.
"asassatiriva khāyatī"tipi pāṭho. Tassattho:- attā sabbakālaṃ vijjati upalabbhatīti
añño asassati aniccoti lokassa so upadhi micchābhinivesavasena ekadeso
viya khāyati, upaṭṭhahatīti attho, rakāro hi padasandhikaro. Passato natthi
kiñcananti yo pana saṅkhāre pariggahetvā aniccādivasena vipassati, tasseva
vipassanāpaññāsahitāya maggapaññāya yathābhūtaṃ passato jānato paṭivijjhato
rāgādikiñcanaṃ natthi, yena saṃsāre baddho bhaveyya. 1- Tathā apassanto eva hi
avijjātaṇhādiṭṭhiādibandhanehi saṃsāre baddho siyāti adhippāyo.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                       Niṭṭhitā ca cūḷavaggavaṇṇanā.
                         --------------
@Footnote: 1 cha.Ma. saṃsāre bajjheyya



The Pali Atthakatha in Roman Character Volume 26 Page 414. http://84000.org/tipitaka/read/attha_page.php?book=26&page=414&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=9260&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=9260&pagebreak=1#p414


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]