ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 403.

Avasavattanaṭṭhena anattā, evaṃ yadi ayaṃ attā nāma nāpi khandhapañcakavinimutto
koci no cassa no ca siyā na bhaveyya, evaṃ sante no ca me siyā mama
santakaṃ nāma kiñci na bhaveyya. Na bhavissatīti attani attaniye 1- bhavitabbaṃ
yathā cidaṃ nāmarūpaṃ etarahi ca atīte ca attattaniyaṃ 2- suññaṃ, evaṃ na
bhavissati na me bhavissati, anāgatepi khandhavinimutto attā nāma na koci na
me bhavissati na pavattissati, tato eva kiñci palibodhaṭṭhāniyaṃ na me bhavissati
āyatimpi attaniyaṃ nāma na me kiñci bhavissatīti. Iminā tīsu kālesu
"ahan"ti gahetabbassa  abhāvato "maman"ti gahetabbassa ca abhāvaṃ dasseti.
Tena catukkoṭikā suññatā pakāsitā hoti.
    Anupubbavihārī tattha soti evaṃ tīsupi kālesu attattaniyaṃ suññataṃ tattha
saṅkhāragate anupassanto anukkamena udayabbayañāṇādivipassanāñāṇesu
uppajjamānesu anupubbavipassanāvihāravasena anupubbavihārī samāno. Kāleneva
tare visattikanti so evaṃ vipassanaṃ matthakaṃ pāpetvā ṭhito yogāvacaro
indriyānaṃ paripākagatakālena vuṭṭhānagāminiyā vipassanāya maggena ghaṭitakālena
ariyamaggassa uppattikālena sakalassa bhavattayassa 3- saṃtananato visattikāsaṅkhātaṃ
taṇhaṃ tareyya, vitaritvā tassā paratīre tiṭṭheyyāti adhippāyo.
    Iti bhagavā aññāpadesena āyasmato mahākaccānassa arahattappattidīpanaṃ
udānaṃ udānesi.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 ka. sati hi attaniyena  2 ka. attaniyaṃ  3 ka. vaṭṭattayassa



The Pali Atthakatha in Roman Character Volume 26 Page 403. http://84000.org/tipitaka/read/attha_page.php?book=26&page=403&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=9012&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=9012&pagebreak=1#p403


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]