ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 398.

Latāpi natthi, kuto eva madappamādamāyāsāṭheyyādipaṇṇānīti attho. Atha vā
paṇṇā natthi kuto latāti rukkhaṅkurassa vaḍḍhamānassa 1- paṭhamaṃ paṇṇāni
nibbattanti. 2- Pacchā sākhāpasākhāsaṅkhātā latāti katvā vuttaṃ. Tattha yassa
ariyamaggabhāvanāya asati uppajjanārahassa attabhāvarukkhassa ariyamaggassa bhāvitattā
yaṃ avijjāsaṅkhātaṃ mūlaṃ, tassa patiṭṭhānabhūtaṃ āsavādi ca natthi. Mūlaggahaṇeneva
cettha mūlakāraṇattā bījaṭṭhāniyaṃ kammaṃ tadabhāvopi gahitoyevāti veditabbo.
Asati ca kammabīje tannimitto viññāṇaṅkuro, viññāṇaṅkuranimittā ca
nāmarūpasaḷāyatanapattasākhādayo na nibbattissantiyeva. Tena vuttaṃ "yassa mūlaṃ
chamā natthi, paṇṇā natthi kuto latā"ti.
    Taṃ dhīraṃ bandhanā muttanti taṃ catubbidhasammappadhānavīriyayogena vijitamārattā
dhīraṃ, tato eva sabbakilesābhisaṅkhārabandhanato muttaṃ. Ko taṃ ninditumarahatīti
ettha tanti nipātamattaṃ. Evaṃ sabbakilesavippamuttaṃ sīlādianuttaraguṇasamannāgataṃ
ko nāma viññujātiko nindituṃ garahituṃ arahati nindānimittasseva abhāvato
devāpi naṃ pasaṃsantīti aññadatthu devā sakkādayo guṇavisesavidū, apisaddena
manussāpi khattiyapaṇḍitādayo pasaṃsanti. Kiñci bhiyyo brahmunāpi pasaṃsito
mahābrahmunāpi aññehipi brahmanāgayakkhagandhabbādīhipi pasaṃsito thomitoyevāti.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                           -----------
                        7. Papañcakhayasuttavaṇṇanā
    [67] Sattame papañcasaññāsaṅkhāpahānanti papañcenti yattha sayaṃ
uppannā. Taṃ santānaṃ vitthārenti ciraṃ ṭhapentīti papañcā, kilesā. Visesato
rāgadosamohataṇhādiṭṭhimānā. Tathā hi vuttaṃ:-
@Footnote: 1 Sī. patamānassa  2 Sī. nipatanti



The Pali Atthakatha in Roman Character Volume 26 Page 398. http://84000.org/tipitaka/read/attha_page.php?book=26&page=398&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=8900&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=8900&pagebreak=1#p398


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]