ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 390.

Mahānadiyo catutthamaggañāṇuppādena anavasesato visukkhā visositā taṇhāsaritā
nadī na sandati, ito paṭṭhāya nappavattati. Taṇhā hi "saritā"ti vuccati.
Yathāha:- "saritāni sinehitāni ca somanassāni bhavanti jantuno"ti, 1- "saritā
latā visattikā"ti 2- ca. Chinnaṃ vaṭṭaṃ na vattatīti evaṃ kilesavaṭṭasamucchedena
chinnaṃ vaṭṭaṃ anuppādadhammataṃ avipākadhammatañca āpādanena upacchinnaṃ kammavaṭṭaṃ
na vattati nappavattati. Esevanto dukkhassāti yadetaṃ sabbaso kilesavaṭṭābhāvena 3-
kammavaṭṭassa appavattanaṃ, so āyatiṃ vipākavaṭṭassa ekaṃseneva
anuppādo eva sakalassāpi saṃsāradukkhassa anto paricchedo parivaṭumabhāvoti.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                           ----------
                        3. Paṭhamasattasuttavaṇṇanā
    [63] Tatiye kāmesūti vatthukāmesu. Ativelanti velaṃ atikkamitvā. Sattāti
ayonisomanasikārabahulatāya vijjamānampi ādīnavaṃ anoloketvā assādameva
saritvā sajjanavasena sattā, āsattā laggāti attho. Rattāti vatthaṃ viya
raṅgajātena cittassa vipariṇāmakaraṇena chandarāgena rattā sārattā. Giddhāti
abhikaṅkhanasabhāvena abhijjhanena giddhā gedhaṃ āpannā. Gadhitāti rāgamucchitā
viya dummocanīyabhāvena tattha paṭibaddhā. Mucchitāti kilesavasena visaññībhūtā viya
anaññakiccā mucchaṃ mohaṃ āpannā. Ajjhopannāti anaññasādhāraṇe viya
katvā gilitvā pariniṭṭhapetvā ṭhitā. Sammattakajātāti kāmesu pātabyataṃ
āpajjantā appasukhavedanāya sammattakā suṭṭhu mattakā jātā.
@Footnote: 1 khu.dha. 25/341/75  2 khu. mahā. 29/14/9 (syā), abhi.saṅ. 34/1236/283
@3 cha.Ma. kilesavaṭṭābhāvato



The Pali Atthakatha in Roman Character Volume 26 Page 390. http://84000.org/tipitaka/read/attha_page.php?book=26&page=390&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=8724&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=8724&pagebreak=1#p390


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]