ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 388.

Avasiṭṭhasabbākusalappahānaṃ dasseti. Atha vā uddhanti anāgatakālaggahaṇaṃ. Adhoti
atītakālaggahaṇaṃ. Ubhayaggahaṇeneva tadubhayapaṭisaṃyuttattā paccuppanno addhā
gahito hoti, tattha anāgatakālaggahaṇena anāgatakkhandhāyatanadhātuyo gahitā.
Sesapadesupi eseva nayo. Sabbadhīti kāmabhedādike sabbasmiṃ bhave. Idaṃ vuttaṃ hoti:-
anāgato atīto paccuppannoti evaṃ  tiyaddhasaṅgahite sabbasmiṃ bhave vippamuttoti.
    Ayamahamasmīti anānupassīti yo evaṃ vippamutto, so rūpavedanādīsu
"ayaṃ nāma dhammo ahamasmī"ti diṭṭhimānamaññanāvasena evaṃ nānupassati. Tassa
tathā dassane kāraṇaṃ natthīti adhippāyo. Atha vā ayamahamasmīti anānupassīti
idaṃ yathāvuttāya vimuttiyā adhigamupāyadīpanaṃ. Tiyaddhasaṅgahite tebhūmakasaṅkhāre
"etaṃ mama, esohamasmi, eso me attā"ti 1- pavattanasabhāvāya maññanāya
anadhiṭṭhānaṃ katvā "netaṃ mama, nesohamasmi, na me so attā"ti 1- evaṃ
uppajjamānā yā pubbabhāgavuṭṭhānagāminī vipassanā, sā vimuttiyā padaṭṭhānaṃ.
Evaṃ vimutto udatāri oghaṃ, atiṇṇapubbaṃ apunabbhavāyāti evaṃ dasahi saṃyojanehi
sabbākusalehi ca sabbathā vimutto arahā ariyamaggādigamanato pubbe supinantepi
atiṇṇapubbaṃ kāmogho bhavogho diṭṭhogho avijjoghoti imaṃ catubbidhaṃ oghaṃ,
saṃsāramahoghameva vā apunabbhavāya anupādisesanibbānāya udatāri uttiṇṇo,
uttaritvā pāre ṭhitoti attho.
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                          -------------
                     2. Dutiyalakuṇṭakabhaddiyasuttavaṇṇanā
    [62] Dutiyā sekkhoti maññamānoti 2- "sekkho ayan"ti maññamāno.
Tatrāyaṃ vacanattho:- sikkhatīti sekkho. Kiṃ sikkhati? adhisīlaṃ adhicittaṃ adhipaññañca.
@Footnote: 1 Ma.mū. 12/241/203  2 cha.Ma. sekhaṃ maññamānoti



The Pali Atthakatha in Roman Character Volume 26 Page 388. http://84000.org/tipitaka/read/attha_page.php?book=26&page=388&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=8678&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=8678&pagebreak=1#p388


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]