ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 375.

So evattho. Iti bhagavā āyasmato subhūtissa arahattaphalasamāpattivihāraṃ
anupādisesanibbānañca ārabbha pītivegavissaṭṭhaṃ udānaṃ udānesi.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                          -------------
                         8. Gaṇikāsuttavaṇṇanā
    [58] Aṭṭhame dve pūgāti dve gaṇā. Aññatarissā gaṇikāyāti
aññatarāya nagarasobhiniyā. Sārattāti suṭṭhu rattā. Paṭibaddhacittāti kilesavasena
baddhacittā. Rājagahe kira ekasmiṃ chaṇadivase bahū dhuttapurisā gaṇabandhanena
vicarantā ekamekassa ekamekaṃ vesiṃ ānetvā uyyānaṃ pavisitvā chaṇakīḷaṃ
kīḷiṃsu. Tato parampi dve tayo chaṇadivase taṃ taṃyeva vesiṃ ānetvā chaṇakīḷaṃ
kīḷiṃsu. Athāparasmiṃ chaṇadivase aññepi dhuttā tatheva chaṇakīḷaṃ kīḷitukāmā
vesiyo ānentā purimadhuttehi pubbe ānītaṃ ekaṃ vesiṃ ānenti. Itare
taṃ disvā "ayaṃ amhākaṃ pariggaho"ti āhaṃsu. Tepi tatheva āhaṃsu. Evaṃ "amhākaṃ
pariggaho, amhākaṃ pariggaho"ti kalahaṃ vaḍḍhetvā pāṇippahārādīni akaṃsu.
Tena vuttaṃ "tena kho pana samayena rājagahe dve pūgā"tiādi. Tattha
upakkamantīti paharanti. Maraṇampi nigacchantīti balavūpakkamehi maraṇaṃ upagacchanti,
itarepi maraṇamattaṃ maraṇappamāṇaṃ dukkhaṃ pāpuṇanti.
    Etamatthaṃ viditvāti etaṃ kāmesu gedhaṃ vivādamūlaṃ sabbānatthamūlanti
sabbākārato viditvā. Imaṃ udānanti antadvaye ca majjhimāya paṭipattiyā
ādīnavānisaṃsavibhāvanaṃ imaṃ udānaṃ udānesi.
    Tattha yañca pattanti yaṃ rūpādipañcakāmaguṇajātaṃ pattaṃ "natthi kāmesu
doso"ti diṭṭhiṃ purakkhatvā vā apurakkhatvā vā etarahi laddhaṃ anubhuyyamānaṃ



The Pali Atthakatha in Roman Character Volume 26 Page 375. http://84000.org/tipitaka/read/attha_page.php?book=26&page=375&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=8398&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=8398&pagebreak=1#p375


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]